प्रधानमंत्री मोदी निर्वाचन प्रस्तावकः आसीत् पद्म विभूषण छन्नू लाल मिश्रस्य स्थितौ सुधारः
वाराणसी, 16 सितम्बरमासः (हि. स.)।प्रधानमन्त्री नरेन्द्र–मोदी–महाभागस्य निर्वाचन–प्रस्तावकः यः पद्मविभूषण–सम्मानितः छन्नूलाल–मिश्रः आसीत्, सः 13 सितम्बर् तिथौ हृदयाघातेन आकृष्टः सन् गम्भीरावस्थायाम् सर–सुन्दरलाल–अस्पताले गहन–चिकित्सायाम् निवेशितः। मङ
अस्पताल में भर्ती छन्नूलाल मिश्र


वाराणसी, 16 सितम्बरमासः (हि. स.)।प्रधानमन्त्री नरेन्द्र–मोदी–महाभागस्य निर्वाचन–प्रस्तावकः यः पद्मविभूषण–सम्मानितः छन्नूलाल–मिश्रः आसीत्, सः 13 सितम्बर् तिथौ हृदयाघातेन आकृष्टः सन् गम्भीरावस्थायाम् सर–सुन्दरलाल–अस्पताले गहन–चिकित्सायाम् निवेशितः।

मङ्गलवासरे प्रातःकाले चिकित्सक–समूहः छन्नूलाल–मिश्रस्य अवस्थायां शनैः सुधारो जातः इति निवेदितवान्।

सर–सुन्दरलाल–अस्पतलस्य चिकित्सा–अधिक्षकः आचार्यः कैलाश–कुमारः उक्तवान् यत् पद्मविभूषण–सम्मानितः प्रसिद्धः गायकः छन्नूलाल–मिश्रः मधुमेहः (Diabetes Mellitus), रक्तचाप–वृद्धिः (Hypertension), अस्थि–सन्धि–वातः (Osteoarthritis), प्रोस्टेट–ग्रन्थेः सौम्य–वृद्धिः (Benign Prostatic Hyperplasia) इत्यादिभिः गम्भीरैः व्याधिभिः पीडितः अस्ति।

अस्पताले निवसन् एव छन्नूलाल–मिश्रस्य तीव्र–श्वसन–कष्ट–समूहः (Acute Respiratory Distress Syndrome) तथा गभीर–शिरा–रक्त–स्राव–दोषः (Deep Vein Thrombosis) इत्यस्य अपि उपचारः कृतः। तं नॉन–इन्वेसिव्–वेन्टिलेटर्–सहाय्ये स्थाप्यते स्म। प्रवीण–चिकित्सक–समूहः प्रतिदिनं प्रातः सायं च तस्य उपचारं करोति।

समाजवादी–दलस्य सांसदः वीरेन्द्र–सिंह, भारतीय–जनता–पक्षस्य वरिष्ठ–नेता रामगोपाल–मोहले इत्यादयः अनेकाः सपा–भाजपा–नेता अपि सर–सुन्दरलाल–अस्पतलस्य गहन–चिकित्सायाम् निवेशितस्य छन्नूलाल–मिश्रस्य कुशलं ज्ञातुं प्राप्तवन्तः।

आज़मगढे जातः, वाराणस्यां कर्मभूमिं कृतवान्, गान–कला–सारथिः प्रसिद्धः गायकः छन्नूलाल–मिश्रः वर्षे 2014 तमे लोकसभा–निर्वाचने नरेन्द्र–मोदी–महाभागस्य प्रस्तावकः अभवत्। भारत–सरकारा अपि तम् 2020 तमे वर्षे पद्मविभूषण–सम्मानेन अलङ्कृतवती।

---------------

हिन्दुस्थान समाचार