हिसारम् - हिन्दी-दिवसस्य अवसरस्य उपलक्ष्ये प्रतियोगितानाम् आयोजनम्
हिसारम्, 16 सितम्बरमासः (हि.स.)। दयानन्द-महाविद्यालये हिन्दी-पक्षे अन्तर्गतं हिन्दी-संस्कृतविभागाभ्यां विभागाध्यक्षया डॉ. मोनिकया नरेशया अध्यक्षतायाम् हिन्दी-दिवसस्य उपलक्ष्ये हिन्दी-काव्यपाठः, संस्कृत-श्लोक-उच्चारणम्, निबन्ध-लेखन-प्रतियोगिता च आयोजि
प्रतियोगिताओं के विजेताओं को सम्माानित करते प्राचार्य डॉ. विक्रमजीत सिंह।


हिसारम्, 16 सितम्बरमासः (हि.स.)। दयानन्द-महाविद्यालये हिन्दी-पक्षे अन्तर्गतं हिन्दी-संस्कृतविभागाभ्यां विभागाध्यक्षया डॉ. मोनिकया नरेशया अध्यक्षतायाम् हिन्दी-दिवसस्य उपलक्ष्ये हिन्दी-काव्यपाठः, संस्कृत-श्लोक-उच्चारणम्, निबन्ध-लेखन-प्रतियोगिता च आयोजिताः।

प्रतियोगितायाः आरम्भे विभागाध्यक्षया डॉ. मोनिकया नरेशया मंगलवासरे हिन्दी-भाषायाः महत्त्वं विषये गम्भीरतया विवरणं प्रदत्तम्। सा अवदत्—“प्रतिदिनं हिन्दी-दिवसः एव। अस्य एकस्मिन् दिने एव सीमाकरणं आवश्यकं नास्ति।” महाविद्यालयस्य प्राचार्यः डॉ. विक्रमजीतः सिंहः अपि प्रतिभागिनां मनोबलं संवर्धयन् उक्तवान्—“कस्यापि प्रतियोगितायां सहभागः विजेतृत्वात् अपि अधिकं महत्वपूर्णं भवति। एताः प्रतियोगिताः विद्यार्थिभ्यः स्वस्य विशेषप्रतिभायाः परिचयाय एकं मंचं प्रयच्छन्ति, यस्य माध्यमेन तेषां आत्मविश्वासे वृद्धिः अभिव्यक्तौ च कौशलं सम्पद्यते।”

काव्यपाठ-प्रतियोगितायां प्रायः चत्वारिंशदधिकाः विद्यार्थी उत्साहेन स्वमनःभावान् काव्यरूपेण प्रस्तुतवन्तः।

काव्यपाठ-प्रतियोगितायाम् पूर्णिमा बीएसी तृतीयवर्षया प्रथमस्थानं, आरती द्वितीयवर्षया द्वितीयस्थानं, रीया बीए द्वितीयवर्षया तृतीयस्थानं प्राप्तम्। संस्कृत-श्लोक-उच्चारणे सिमरा बीएसी तृतीयवर्षया प्रथमस्थानं, सुनैना बीए तृतीयवर्षया द्वितीयस्थानं, परी बीए तृतीयवर्षया तृतीयस्थानं प्राप्तम्।

अस्मिन् प्रतियोगने निर्णायकमण्डलस्य भूमिकां प्राध्यापकः डॉ. दीपकः, अमरनाथः, राजुः च निर्वहन्तः। मंच-परिचालनं डॉ. माया सुश्री रिषा च अकुरुताम्।

एवमेव श्रेण्यां निबन्ध-प्रतियोगितायां निर्णायकमण्डलस्य भूमिकां डॉ. सुमङ्गला वशिष्ठः, डॉ. सुमन-बाला, डॉ. सन्तोष-रानी च अकुर्वन्।

कार्यक्रमस्य समापनसमये डॉ. सुरेन्द्रः बिश्नोई प्राचार्येण सह प्राध्यापकान् विद्यार्थिनः च कार्यक्रमं सफलं कर्तुं कृतं योगदानं प्रति आभारं व्यक्तवान्।

अस्मिन् अवसरे डॉ. सगीता शर्मा, डॉ. सुरेन्द्रः बिश्नोई, डॉ. सुमङ्गला वशिष्ठः, डॉ. सन्तोष-रानी, डॉ. सुमन-बाला, विजेन्दरः अन्ये प्राध्यापकाः च, बहुसंख्यकाः छात्राः छात्र्यश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता