Enter your Email Address to subscribe to our newsletters
पटना, 16 सितंबरमासः (हि.स.)।शारदीयनवरात्रोत्सवः २२ सितम्बर् तिथेः आरभ्यते। तस्मिन् सन्दर्भे सर्वे जनाः सज्जीकरणेषु प्रवृत्ता भवन्ति। नवरात्रोत्सवे पूजा–समितिभिः सर्वत्र पूजामण्डपाः निर्माप्यन्ते। तेषां निर्माणाय बहूनि मासान्यग्रे एव सज्जता क्रियते। एतेषां मण्डपानां निर्माणे लक्षसङ्ख्याकं धनं व्ययः अपि भवति। मण्डपान् भव्याञ्जनकान् च कर्तुं सर्वाः समितयः स्वस्वस्तरे प्रयत्नं कुर्वन्ति।
किन्तु अस्मिन् वर्षे वर्षाः तेषां प्रयत्नान् विघ्नितवत्यः। समितिभिः मण्डपानां अन्तिमरूपदाने कार्यं प्रारब्धम्। वंशु, दण्डाः इत्यादीनां स्थापने कृतकार्येऽनन्तरं इदानीं प्लाइ–जूट् स्थापने कार्यं आरब्धम्। परन्तु वर्षायाः कारणात् क्लेशाः जाताः। राज्यस्य अनेकजिलेषु रुक्–रुक् करं भवता वर्षया पूजामण्डपनिर्माणेऽपि प्रभावः जातः।
पूजा–समितिसदस्याणां मतानुसारं मूर्तिनिर्माणेऽपि वर्षा समस्याः जनयति। वर्षया बाजाराणाम् अपि नवरात्रोत्सव–रौनकः मन्दीकृतः।
अपरतः बाजाराणां रौनकः अपि वर्षया नष्टः। व्यापारीणां मुखेषु ग्राहकोपस्थित्या प्रसन्नता जाता आसीत्। परं मध्ये वर्षा तेषां अपेक्षाः विफलम् अकरोत्। जनाः पूजायाः सज्जतायै कृते क्रयेण बाजारं गच्छन्ति। परन्तु जलजमव–समस्याभ्यः कारणात् क्रेतारः अल्पा दृश्यन्ते।
वातावरणविभागेन संचेतना प्रदत्ता—बिहारराज्ये पटना, मुजफ्फरपुर, समस्तीपुर, पूर्णिया, सारण, सिवान, वैशाली, भोजपुर, अरवल, जहानाबाद, नालन्दा, जमुई, नवादा, दरभङ्गा, मधुबनी इत्यादिषु जिलेषु लघु–मध्यमस्तरे मेघगर्जनं वज्रपातश्च सम्भाव्यः। पटना–जिलसहितान्यत्र च प्रभातेभ्यः एव रुक्–रुक् करं वर्षा प्रवृत्ता। घनैः कृष्णमेघैः आकाशे दिनमपि रात्रिसदृशं दृश्यते।
---------------
हिन्दुस्थान समाचार