सोलर पंपद्वारा पूरयिष्यये रिजर्ववन्यतडागाः, वन्य प्राणिभ्यो लप्स्यते स्वच्छपेयजलम्
धमतरी, 16 सितंबरमासः (हि.स.)।अत्र प्रदत्तस्य वार्तायाḥ संस्कृतभाषान्तरम् – --- वन्यप्राणिनां संरक्षण–संवर्धनाभ्यां कृते जिले वनविभागेन निरन्तरः प्रयासः प्रवर्तमानः अस्ति। एतस्मिन् सन्दर्भे ग्रीष्मकाले पूर्वमेव वन्यजीवानां प्राकृतिकवासस्थलेषु शुद्धस
जंगल क्षेत्र में बना वाच टावर।


धमतरी, 16 सितंबरमासः (हि.स.)।अत्र प्रदत्तस्य वार्तायाḥ संस्कृतभाषान्तरम् –

---

वन्यप्राणिनां संरक्षण–संवर्धनाभ्यां कृते जिले वनविभागेन निरन्तरः प्रयासः प्रवर्तमानः अस्ति। एतस्मिन् सन्दर्भे ग्रीष्मकाले पूर्वमेव वन्यजीवानां प्राकृतिकवासस्थलेषु शुद्धस्य पेयजलस्य स्थायिनी व्यवस्था क्रियते। सौरपम्पैः सरसिषु जलं पूर्यते। एते सरसः अपि एवं निर्मिताः यत् तेषु जलं ग्रीष्मेऽपि स्थितं भविष्यति।

सीतानदी–उदंती अभयारण्यं वन्यप्राणिभिः समृद्धं भूत्वा वर्तते। बहूनां वर्षाणां अनन्तरं अत्र व्याघ्रस्य पुनरागमनं जातम्। गजानः अपि अस्मिन् प्रदेशे विचरन्ति। तरक्षूनां संख्या निरन्तरं वर्धते। अन्येषां वन्यजीवानां अपि वंशवृद्धिः सततम् एव भवति।

वनविभागः अपि एतेषां वन्यजीवानां संरक्षण–संवर्धनाभ्यां कृते प्रयत्नं करोति। आरक्षितवनस्य गश्चरीक्यम्पानां विद्युतीकरणं सम्पन्नम्। अधुना सौरपम्पैः सरसिषु जलस्य स्थायिनी व्यवस्था क्रियते।

धमतरी–वनपरिक्षेत्रस्य रेंजर् सन्दीपः सोम नामकः मङ्गलवासरे उक्तवान् यत् वनेऽवैधवनच्छेदनं शिकारं च निवारयितुं प्रतिषेध–शिकारीदलानि निरन्तरं गश्चरीक्याः अन्वेषणाभियानं संचालयन्ति। सततम् एव कार्या अपि भवन्ति। सीसीटीवी–क्यामेरैः निरीक्षणं क्रियते।

सौरपम्पैः वने जलव्यवस्था कृता चेत् न केवलं वन्यजीवाः सुरक्षिताः भविष्यन्ति, अपि तु वनग्रामवासिनः अपि सुखं प्राप्स्यन्ति। ग्रीष्मे वने जलाभावे वन्यजीवाः निवासीप्रदेशेषु आगच्छन्ति। तस्मात् ग्रामिणैः सह मुठभेदाः भवन्ति। शिकारिणः अपि तत्क्षणं अवसरं लब्ध्वा प्राणिनः ग्रस्तां कुर्वन्ति।यदि वने जलव्यवस्था स्यात्, तर्हि वन्यजीवानां निवासीप्रदेशेषु आगमन–गमनं न्यूनं भविष्यति।

हिन्दुस्थान समाचार