Enter your Email Address to subscribe to our newsletters
वाराणसी,16 सितम्बरमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदिजी इत्यस्य पञ्चसप्ततितमे जन्मदिने कृते तस्य संसदीयराज्ये वाराणस्यां जनानां मध्ये प्रचण्डः उत्साहः दृश्यते स्म। जन्मदिनस्य पूर्वसन्ध्यायाम् एव मंगलवारात् प्रधानमन्त्रिणः आरोग्याय दीर्घजीवनाय च हवन्–पूजनादयः धार्मिकाः अनुष्ठानाः आरब्धाः।
तस्मिन् क्रमणि भारतीयजनतापक्षस्य काशिक्षेत्रीयपश्चाद्वर्गमोर्चेन गोदौलियास्थिते बडे देवमन्दिरे भव्यः यज्ञः हवनपूजनं च आयोज्यते स्म। एषः विशेषः धार्मिकः अनुष्ठानः पण्डितसंकटमोचनमिश्रस्य आचार्यत्वे सम्पन्नः।
अस्मिन् अवसरे मन्दिरे शिवबाबस्य अभिषेकः, हवनं पूजनं च सम्पन्नम्। फल–पुष्प–मिष्टान्नादीनां नैवेद्यं च समर्पितम्। कार्यकर्तारः उपस्थिताः भक्ताः च प्रधानमन्त्रिणः आरोग्यं, दीर्घायुः, सफलजीवनं च प्रार्थयामासुः।
अनुष्ठानस्य समये कार्यकर्तृभिः शिवबाबाय जलं दुग्धं पुष्पाणि च अर्पितानि। मन्त्रोच्चारणेन सह हवनं सम्पन्नम्। पूजार्चनानन्तरं प्रसादवितरणं कृतम्।
सर्वकार्यक्रमस्य नेतृत्वं पश्चाद्वर्गमोर्चस्य काशिक्षेत्रीयोपाध्यक्षः अनूपजायसवालः अकरोत्। अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण भाजपा–क्षेत्रीयमहामन्त्री अशोकचौरसियः, पूर्वपार्षदः विजयगुप्तः च आसाताम्।
अनूपजायसवालः, सोमनाथविश्वकर्मा च अवदताम् — एषः अनुष्ठानः विशेषतः प्रधानमन्त्रिणः इच्छापूर्ति, उत्तमारोग्यं, देशस्य उन्नतिः च इत्यस्मै हेतोः आयोज्यते स्म। तौ अपि उक्तवन्तौ यत् प्रधानमन्त्रिणः पञ्चसप्ततितमः जन्मदिवसः विशेषमहत्त्ववान् अस्ति। यतः सः अद्यतनसमये भारतवासीभ्यः जीएसटी–विषये रियायतिं दत्वा व्यापारीभ्यः उद्यमिभ्यश्च महान् उपहारः दत्तवान्।
पूजार्चनानन्तरं कार्यकर्तृभिः दीपाः प्रज्वालिताः, शिवबाबाय आशिषः गृहीतः, परस्परं मिष्टान्नं दत्वा शुभकामनाः अपि दीयन्ते स्म। धन्यवादप्रस्तावः ओमप्रकाशयादवबाबुना कृतः।
अस्मिन् कार्यक्रमे सिद्धनाथगौडअलगुः, सुजीतगुप्तः, राजेशदूबेः, अखिलवर्मा, धीरेंद्रशर्मा, शंकरजायसवालः, मनीषचौरसियः, मंगलेशजायसवालः, कन्यायालालः इत्यादयः भागिनः आसन्।
---------------
हिन्दुस्थान समाचार