सेवापक्षाभियानस्य सर्वेषां कार्यक्रमाणां मुख्यातिथिः भविष्यति स्वतंत्रदेवसिंहः
प्रयागराजः, 16 सितम्बरमासः (हि.स)। प्रधानमन्त्रिणः नरेन्द्रस्य मोदी जन्मदिने पञ्चसप्ततितमे वर्षगाठे विशेषावसरे भारतीयजनतापक्षस्य प्रयागराजमहानगराध्यक्षेन संजयगुप्तेन नेतृत्वे “सेवा–पखवाडा–२०२५” इत्यस्य शुभारम्भः १७ सितम्बरतिथेः आरभ्यते। अस्य कार्यक्
स्वतंत्र देव सिंह


प्रयागराजः, 16 सितम्बरमासः (हि.स)।

प्रधानमन्त्रिणः नरेन्द्रस्य मोदी जन्मदिने पञ्चसप्ततितमे वर्षगाठे विशेषावसरे भारतीयजनतापक्षस्य प्रयागराजमहानगराध्यक्षेन संजयगुप्तेन नेतृत्वे “सेवा–पखवाडा–२०२५” इत्यस्य शुभारम्भः १७ सितम्बरतिथेः आरभ्यते। अस्य कार्यक्रमस्य उद्घाटनं उत्तरप्रदेशराज्यस्य जलशक्तिमन्त्री स्वतंत्रदेवसिंहेन भविष्यति।

भाजपाप्रवक्त्रा राजेशकेसरवानीय मङ्गलवासरे उक्तं यत् बुधवासरे प्रातः ७:४५ वादने पण्डितदीनदयालोपाध्यायस्य प्रतिमापार्के स्वच्छताअभियानं कृत्वा, तस्य प्रतिमायै माल्यार्पणं च कृत्वा उद्घाटनं करिष्यते।

ततः प्रातः बालसनचौराहे समीपे स्थिते भारद्वाजाश्रमे स्वच्छताअभियानं चाल्यते। प्रातः ८:२० वादने “एकः वृक्षः मातुः नाम” इत्यस्मिन् कार्यक्रमे वृक्षारोपणम् अपि करिष्यते।

प्रातः ११ वादने जिलापञ्चायतसभागारे प्रधानमन्त्रिणः जन्मदिने विशेषं प्रदर्शनीं द्रष्टुं कार्यक्रमः आयोज्यते। अपराह्णे १२ वादने अन्हा रक्तबङ्के जीएचएस विद्यालये सिविललाइन्सप्रदेशे रक्तदानशिबिरस्य उद्घाटनं करिष्यते।

अपराह्णे १ वादने एनसीडीसी सांस्कृतिककेन्द्रे अशोकनगरप्राङ्गणे दिव्याङ्गोपकरण–वितरण–कार्यक्रमः आयोज्यते। अत्र दिव्याङ्गजनाः सम्मान्यन्ते उपकरणानि च तेषु वितर्यन्ते।

एतेषु सर्वेषु कार्यक्रमेषु मुख्यअतिथिः जलशक्तिमन्त्री स्वतंत्रदेवसिंह एव भविष्यति।

---------------

हिन्दुस्थान समाचार