विश्वकर्मा पूजायाः उत्सवे मुख्यमन्त्रिणा श्रमिकानां सम्मानः कृतः
नवदेहली, 16 सितम्बरमासः (हि.स.)। देहली-राज्यस्य मुख्यमंत्री रेखा गुप्ता दिनाङ्के मङ्गलवासरे उत्तर-देहली-मेट्रो-मालमध्ये आयोज्य विश्वकर्मा पूजायाः उत्सवे भागं गृह्य समुदायस्य जनैः संवादं कृत्वा श्रमिकानां च सम्मानं कृतवन्तः। अस्मिन् अवसरे कैबिनेट-मन्त
मुख्यमंत्री रेखा गुप्ता और कपिल मिश्रा  विश्वकर्मा पूजा उत्सव में।


नवदेहली, 16 सितम्बरमासः (हि.स.)। देहली-राज्यस्य मुख्यमंत्री रेखा गुप्ता दिनाङ्के मङ्गलवासरे उत्तर-देहली-मेट्रो-मालमध्ये आयोज्य विश्वकर्मा पूजायाः उत्सवे भागं गृह्य समुदायस्य जनैः संवादं कृत्वा श्रमिकानां च सम्मानं कृतवन्तः। अस्मिन् अवसरे कैबिनेट-मन्त्री कपिल-मिश्रः सहिताः अन्ये अपि व्यक्ति: उपस्थिताः आसन्।

मुख्यमन्त्रीणि विश्वकर्मा-दिवसे सर्वेभ्यः श्रमिकेभ्यः च अभिनन्दनं दत्तवन्तः तथा उक्तवन्तः यत् एषः दिनः श्रमिकेषु तेषां आराध्ये भगवान् विश्वकर्मणे पूजायाः विशेषः अवसरः अस्ति। देहलीसर्वकारः सर्वेभ्यः श्रमिक-परिवाराय सह अस्ति तथा श्रमिक-कल्याण-योजनाः सर्वेभ्यः आवश्यकं जनाय प्राप्यन्ते इत्यस्य संकल्पः अस्ति।

गुप्ताया उक्तम् यत् प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य दृष्टिः समर्पणं च श्रमिक-कल्याणं राष्ट्रिय-प्राथमिकता इति निर्मितम्। ते अतीतसर्वकारं लक्ष्यीकृत्य उक्तवन्तः यत् पूर्वं योजनाः केवलं पत्रेभ्यः सीमिताः आसन्, किन्तु वर्तमान-सर्वकार तान् प्रभावपूर्णतया क्रियान्वितुं कार्यं कुर्वन्ति।

मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्रिणः जन्मदिने उपलक्ष्ये सेवापक्षे अन्तर्गतं देहली-सर्वकार जनता: ५०० पालना-गृहाणि समर्पयति। एषु पालना-गृहेषु विश्वकर्मा-समुदायस्य मातृभ्यः बालानां पालनं पोषणं च तथा आजीविकायाः सुरक्षा च प्राप्यते।

ते उक्तवन्तः, “विश्वकर्मा भ्रातृभगिन्यः यत्नः कौशलं च देहली-देशयोः हृदयं भवन्ति।” सर्वकारः न्यूनतम् वेतन-वृद्धिं, पक्व-गृहम्, बालानां शिक्षां च मुक्त-चिकित्सां च योजनाभ्यः द्वारा सर्वाङ्गीण-विकासाय प्रतिबद्धा अस्ति। ते उक्तवन्तः यत् देहलीमध्ये आयुष्मान् भारतयोजनाया अन्तर्गतं सर्वेभ्यः श्रमिक-परिवाराय 10 लक्ष-रूप्यकाणि पर्यन्तं मुक्त-चिकित्सा सुनिश्चिता अस्ति।

अस्मिन कालावधौ मन्त्री कपिल-मिश्रः विश्वकर्मा पूजायां उपकरणानि पूजयित्वा श्रमिकाणाम् उज्ज्वल-भविष्यं कामयितवन्तः। ते उक्तवन्तः यत् देहलीसर्वकार श्रमिकैः प्रत्यक्ष-संवादं कृत्वा प्रधानमन्त्रिणः स्वप्नान् साकारं कर्तुं कार्यं कुर्वन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता