राजस्थाने पवनवर्षायाः विरामस्य आहतः, पूर्वी जिलासु पीतसंकेतः जातः
जयपुरम्, 16 सितंबरमासः (हि.स.)।राजस्थानदेशे वर्षाधारायाः क्रमः प्रायः उपरमितः। मौसमविभागस्य मतानुसारं अस्मिन्समये वर्षाकालः स्वाभाविकसमयात् त्रिदिनानि पूर्वमेव निर्गमिष्यति। अनुमानः अस्ति यत् २५ सितम्बरदिनाङ्कपर्यन्तं समग्रात् प्रदेशात् वर्षाकालः प्र
बारिश फाइल फोटो


जयपुरम्, 16 सितंबरमासः (हि.स.)।राजस्थानदेशे वर्षाधारायाः क्रमः प्रायः उपरमितः। मौसमविभागस्य मतानुसारं अस्मिन्समये वर्षाकालः स्वाभाविकसमयात् त्रिदिनानि पूर्वमेव निर्गमिष्यति। अनुमानः अस्ति यत् २५ सितम्बरदिनाङ्कपर्यन्तं समग्रात् प्रदेशात् वर्षाकालः प्रस्थानं करिष्यति। अस्य आरम्भः राज्यस्य पश्चिमभागेभ्यः कृतः अस्ति। गतसप्ताहे अधिकांशजिलेषु नाममात्रिका एव वर्षा अभवत्। क्वचित् १–२ मिलिमिटरपर्यन्तं वर्षा निबद्धा।

वातावरणविभागेन पूर्वराजस्थानस्य त्रयोदशसु जिलेषु—बांसवाड़ा, बारां, भीलवाड़ा, बूंदी, चित्तौड़गढ़, धौलपुर, डूंगरपुर, झालावाड़, करौली, कोटा, प्रतापगढ़, सलूम्बर, सवाईमाधोपुर—अस्मिन् १८–१९ सितम्बरदिनेभ्यः वर्षायाः कृते येलो–अलर्ट इति प्रदत्तम्। तस्मिन् विपरीते पश्चिमराजस्थानस्य कस्यापि जिलस्य कृते वर्षायाः कश्चन अलर्ट् इदानीं न प्रदत्तः।

प्रदेशस्य प्रमुखनगरेषु १५ सितम्बरदिने तापमानं सामान्यं आसीत्। किन्तु कतिपयस्थलेषु अधिकतम–न्यूनतमतापमानयोः अन्तरं दृष्टम्। गंगानगरनाम्नि स्थले सर्वाधिकं उष्णता निबद्धा—अधिकतमं तापमानं ३८.४ डिग्री, न्यूनतमं २६.७ डिग्री सेल्सियस्। हनुमानगढेऽपि पारा ३६.४ डिग्री पर्यन्तं गतः, न्यूनतमं २७.५ डिग्री, यत् प्रदेशे सर्वाधिकं न्यूनतमतापमानम्।

राजधानी जयपुरे अधिकतमं ३५ डिग्री, न्यूनतमं २६.६ डिग्री निबद्धम्। अलवर–पिलानीयोः तापमानं ३६ डिग्री–उपरि, सीकर–कोटा–नगरेषु क्रमशः ३४.५, ३४.७ डिग्री। उदयपुरे मौसमः सुहृदयः अभवत्—अधिकतमं ३२.८, न्यूनतमं २३.६ डिग्री।

सिरोही–नगरे सर्वन्यूनतमं अधिकतमं तापमानं ३०.९ डिग्री, न्यूनतमं १८.१ डिग्री निबद्धम्—यत् प्रदेशस्य सर्वाधिकं शीतलप्रदेशः। जोधपुर–अजमेरयोः तापमानं सममासीद्—अधिकतमं ३३.४ डिग्री। बीकानेरे ३६ डिग्री अधिकतमं, २५.५ डिग्री न्यूनतमं। चूरौऽपि उष्णता आसीत्—अधिकतमं ३६.९, न्यूनतमं २४.६ डिग्री।

अपरस्मिन् भागे—नागौरे ३२.८, जालोरे ३२.१, करौल्यां ३४.७, दौसां ३५.२, प्रतापगढे ३२.६, झुंझुनूं ३५, पालौ ३१.५ डिग्री

निबद्धम्।

---------------

हिन्दुस्थान समाचार