संत कबीरस्य नाम्ना उत्तर प्रदेशे स्थापयिष्यते वस्त्र परिधानोद्यानम् - मुख्यमंत्री
निवेश सारथी पटले लब्धाॎ59 प्रस्तावाः, 15,431 कोटिमितो निवेशः 1 लक्षात् अधिकाः जीविकावसराः अनुमानिताः प्रत्येकम् उद्योगो न्यूनतमः 50 एकडमितायां भूमौ विकसितो भविष्यति, सहायकैकानां सीईटीपीत्येषाम् अनिवार्यता लखनऊ, 16 सितंबरमासः (हि.स.)।मुख्यमंत्रिण
सहकारिता की बैठक करते मुखयमंत्री याेगी, साथ में केन्द्रीय राज्य मंत्री


निवेश सारथी पटले लब्धाॎ59 प्रस्तावाः, 15,431 कोटिमितो निवेशः 1 लक्षात् अधिकाः जीविकावसराः अनुमानिताः

प्रत्येकम् उद्योगो न्यूनतमः 50 एकडमितायां भूमौ विकसितो भविष्यति, सहायकैकानां सीईटीपीत्येषाम् अनिवार्यता

लखनऊ, 16 सितंबरमासः (हि.स.)।मुख्यमंत्रिणा योगिना आदित्यनाथेन प्रदेशस्य हस्ततन्तु-वस्त्रोद्योगक्षेत्रे निजी-निवेशकानां वर्धमानं रुचिं दृष्ट्वा विविधेषु जनपदेषु वस्त्र-परिधान-पार्क-स्थापनस्य निर्णयः कृतः। मंगलवारे उच्चस्तरीय-सभायां मुख्यमंत्री अवदत् यत् उत्तरप्रदेशः पारम्परिक-हस्ततन्तु-वस्त्र-उत्पादनानां समृद्ध-धरोहरायुक्तः राज्यः अस्ति। अस्य सम्यक् उपयोगे कृते केवलं राष्ट्रीयस्तरे न, अपि तु वैश्विकस्तरेऽपि नूतनां पहचानं ददाति।

मुख्यमंत्री अवदत् यत् वर्तमानकाले वस्त्र-परिधानानां वैश्विकः बाजारः २०३० तमे वर्षे २.३ ट्रिलियन-अमेरिकी-डॉलर-पर्यन्तं प्राप्स्यति इति अनुमानः अस्ति। भारतदेशः अस्मिन् क्षेत्रे ८ प्रतिशत-वार्षिक-वृद्धिदरस्य सह सर्वाधिकं शीघ्रं वर्धमानः देशः अस्ति। एतादृशे परिदृश्यमध्ये उत्तरप्रदेशस्य सहभागिता निर्णायिका सिद्धुं शक्नोति।

ते अवदन् यत् प्रस्ताविता योजना महान्तं सन्तं कबीरं प्रति समर्पिता भविष्यति। सन्तः कबीरः स्वजीवन-दर्शने श्रमं, सरलतां, आत्मनिर्भरत्वं च परमं मन्यते। एष एव भावः अस्याः योजनायाः आधारः भविष्यति। योजनायाः माध्यमेन निवेशः, उत्पादनम्, रोजगारः च नवद्वाराणि उद्घाट्य, परम्परा-आधुनिकतयोः संतुलनं स्थाप्यते इति ते विश्वासं व्यक्तवन्तः।

सभायां प्रदर्शित-विवरणानुसारं वर्तमानकाले उत्तरप्रदेशः देशस्य शीर्ष-वस्त्र-परिधान-निर्यातक-राज्यानां मध्ये गण्यते। वित्तवर्षे २०२३-२४ मध्ये प्रदेशात् लगभगं ३.५ अरब-अमेरिकी-डॉलर-मूल्यस्य निर्यातः जातः। एषः देशस्य समग्र-वस्त्र-परिधान-निर्यातस्य ९.६ प्रतिशतं भवति। अस्य क्षेत्रस्य प्रदेश-जीडीपी मध्ये १.५ प्रतिशतं योगदानम् अस्ति। प्रत्यक्षं रोजगारं प्राप्नुवन्तः २२ लक्षाधिकाः जनाः अनेन सम्बद्धाः सन्ति। वाराणसी-मऊ-भदोहि-मिर्जापुर-सीतापुर-बाराबंकी-गोरखपुर-मेरठ-इत्यादयः पारम्परिक-क्लस्टराः उत्तरप्रदेशं राष्ट्रीय-परिधान-मानचित्रे महत्त्वपूर्णं स्थानं दत्तवन्तः।अधिकारिणः उक्तवन्तः यत् निवेश-सारथि-पोर्टले वस्त्र-परिधान-क्षेत्रेण सम्बद्धाः ६५९ प्रस्तावाः प्राप्ताः। एषां प्रस्तावानां कृते १,६४२ एकर-भूमेः आवश्यकता अस्ति। समग्र-निवेश-मूल्यं १५,४३१ कोटि-रूप्यकाणि आकलितम्। तस्य परिणामस्वरूपेण लगभगं १,०१,७६८ रोजगार-संधयः सृज्यन्ते इति अनुमानः। प्रत्येकः पार्कः न्यूनातिन्यूनं ५० एकर-भूमौ विकसितः भविष्यति। तत्र प्रसंस्करण-उद्योगानां कृते कॉमन-एफ्लुएण्ट-ट्रीटमेन्ट-प्लांट-स्थापनं अनिवार्यं भविष्यति। बटन-ज़िपर-लेबल-पैकेजिंग-वेयरहाउस-इत्यादीनां सहायक-एककानामपि विकासः भविष्यति।मुख्यमंत्री अधिकारिणः प्रति आदेशं दत्तवान् यत् निवेश-प्रस्तावानां शीघ्रं क्रियान्वयनार्थं भूमेः पहचानं विकासः च त्वरितं कार्यं क्रियताम्। योजना सार्वजनिक-निजी-भागीदारी (PPP) मॉडेल-नोडल-एजेन्सी-च माध्यमेन क्रियान्वितव्या। निवेशकानां कृते समयबद्धं सुगमं च सुविधा-प्रदानं करणीयम्। राज्यस्य पक्षतः मार्ग-विद्युत्-जलापूर्ति-इत्यादीनि आधारभूत-सुविधाः प्राथमिकतया प्रदेयाः। विशेषतया युवानां कृते कौशल-विकासः रोजगार-निर्माणं च अस्याः योजनायाः मुख्यं लक्ष्यं भविष्यति।ते अवदन् यत् सन्त-कबीर-वस्त्र-परिधान-पार्क-योजना न केवलं निवेश-रोजगारयोः नवद्वाराणि उद्घाटयिष्यति, अपि तु उत्तरप्रदेशं वैश्विक-वस्त्र-परिधान-मानचित्रे विशिष्टां पहचानं दास्यति।सभायाम् अन्यं महत्वपूर्णं निर्णयं गृहीत्वा मुख्यमंत्री अवदत् यत् पावरलूम-बुनकराणां उत्पादन-व्ययः न्यूनः कर्तव्यः, आयः वर्धनीयः, परम्परागत-वस्त्र-उद्योगः सुदृढः करणीयः। तस्मात् बुनकरैः सह संवादः करणीयः। बुनकराः परिश्रम-परम्परा-चिह्नाः। तेषां हस्तनिर्मितं वस्त्रं विश्वे प्रसिद्धं भवति। राज्यं तेषां श्रमस्य सम्मानं कुर्वन् सस्त्रं विद्युत् ददाति। बुनकरैः संवादं कृत्वा तेषां अपेक्षाः ज्ञातव्याः। जनप्रतिनिधीनां सहयोगेन विभागेन प्रक्रिया आरभ्यताम्। पावरलूम-सौर-ऊर्जा-संयोजनं कृते आवश्यकाः क्रियाः अपि करणीयाः इति मुख्यमंत्री निर्दिष्टवान्।

-------------

हिन्दुस्थान समाचार