Enter your Email Address to subscribe to our newsletters
निवेश सारथी पटले लब्धाॎ59 प्रस्तावाः, 15,431 कोटिमितो निवेशः 1 लक्षात् अधिकाः जीविकावसराः अनुमानिताः
प्रत्येकम् उद्योगो न्यूनतमः 50 एकडमितायां भूमौ विकसितो भविष्यति, सहायकैकानां सीईटीपीत्येषाम् अनिवार्यता
लखनऊ, 16 सितंबरमासः (हि.स.)।मुख्यमंत्रिणा योगिना आदित्यनाथेन प्रदेशस्य हस्ततन्तु-वस्त्रोद्योगक्षेत्रे निजी-निवेशकानां वर्धमानं रुचिं दृष्ट्वा विविधेषु जनपदेषु वस्त्र-परिधान-पार्क-स्थापनस्य निर्णयः कृतः। मंगलवारे उच्चस्तरीय-सभायां मुख्यमंत्री अवदत् यत् उत्तरप्रदेशः पारम्परिक-हस्ततन्तु-वस्त्र-उत्पादनानां समृद्ध-धरोहरायुक्तः राज्यः अस्ति। अस्य सम्यक् उपयोगे कृते केवलं राष्ट्रीयस्तरे न, अपि तु वैश्विकस्तरेऽपि नूतनां पहचानं ददाति।
मुख्यमंत्री अवदत् यत् वर्तमानकाले वस्त्र-परिधानानां वैश्विकः बाजारः २०३० तमे वर्षे २.३ ट्रिलियन-अमेरिकी-डॉलर-पर्यन्तं प्राप्स्यति इति अनुमानः अस्ति। भारतदेशः अस्मिन् क्षेत्रे ८ प्रतिशत-वार्षिक-वृद्धिदरस्य सह सर्वाधिकं शीघ्रं वर्धमानः देशः अस्ति। एतादृशे परिदृश्यमध्ये उत्तरप्रदेशस्य सहभागिता निर्णायिका सिद्धुं शक्नोति।
ते अवदन् यत् प्रस्ताविता योजना महान्तं सन्तं कबीरं प्रति समर्पिता भविष्यति। सन्तः कबीरः स्वजीवन-दर्शने श्रमं, सरलतां, आत्मनिर्भरत्वं च परमं मन्यते। एष एव भावः अस्याः योजनायाः आधारः भविष्यति। योजनायाः माध्यमेन निवेशः, उत्पादनम्, रोजगारः च नवद्वाराणि उद्घाट्य, परम्परा-आधुनिकतयोः संतुलनं स्थाप्यते इति ते विश्वासं व्यक्तवन्तः।
सभायां प्रदर्शित-विवरणानुसारं वर्तमानकाले उत्तरप्रदेशः देशस्य शीर्ष-वस्त्र-परिधान-निर्यातक-राज्यानां मध्ये गण्यते। वित्तवर्षे २०२३-२४ मध्ये प्रदेशात् लगभगं ३.५ अरब-अमेरिकी-डॉलर-मूल्यस्य निर्यातः जातः। एषः देशस्य समग्र-वस्त्र-परिधान-निर्यातस्य ९.६ प्रतिशतं भवति। अस्य क्षेत्रस्य प्रदेश-जीडीपी मध्ये १.५ प्रतिशतं योगदानम् अस्ति। प्रत्यक्षं रोजगारं प्राप्नुवन्तः २२ लक्षाधिकाः जनाः अनेन सम्बद्धाः सन्ति। वाराणसी-मऊ-भदोहि-मिर्जापुर-सीतापुर-बाराबंकी-गोरखपुर-मेरठ-इत्यादयः पारम्परिक-क्लस्टराः उत्तरप्रदेशं राष्ट्रीय-परिधान-मानचित्रे महत्त्वपूर्णं स्थानं दत्तवन्तः।अधिकारिणः उक्तवन्तः यत् निवेश-सारथि-पोर्टले वस्त्र-परिधान-क्षेत्रेण सम्बद्धाः ६५९ प्रस्तावाः प्राप्ताः। एषां प्रस्तावानां कृते १,६४२ एकर-भूमेः आवश्यकता अस्ति। समग्र-निवेश-मूल्यं १५,४३१ कोटि-रूप्यकाणि आकलितम्। तस्य परिणामस्वरूपेण लगभगं १,०१,७६८ रोजगार-संधयः सृज्यन्ते इति अनुमानः। प्रत्येकः पार्कः न्यूनातिन्यूनं ५० एकर-भूमौ विकसितः भविष्यति। तत्र प्रसंस्करण-उद्योगानां कृते कॉमन-एफ्लुएण्ट-ट्रीटमेन्ट-प्लांट-स्थापनं अनिवार्यं भविष्यति। बटन-ज़िपर-लेबल-पैकेजिंग-वेयरहाउस-इत्यादीनां सहायक-एककानामपि विकासः भविष्यति।मुख्यमंत्री अधिकारिणः प्रति आदेशं दत्तवान् यत् निवेश-प्रस्तावानां शीघ्रं क्रियान्वयनार्थं भूमेः पहचानं विकासः च त्वरितं कार्यं क्रियताम्। योजना सार्वजनिक-निजी-भागीदारी (PPP) मॉडेल-नोडल-एजेन्सी-च माध्यमेन क्रियान्वितव्या। निवेशकानां कृते समयबद्धं सुगमं च सुविधा-प्रदानं करणीयम्। राज्यस्य पक्षतः मार्ग-विद्युत्-जलापूर्ति-इत्यादीनि आधारभूत-सुविधाः प्राथमिकतया प्रदेयाः। विशेषतया युवानां कृते कौशल-विकासः रोजगार-निर्माणं च अस्याः योजनायाः मुख्यं लक्ष्यं भविष्यति।ते अवदन् यत् सन्त-कबीर-वस्त्र-परिधान-पार्क-योजना न केवलं निवेश-रोजगारयोः नवद्वाराणि उद्घाटयिष्यति, अपि तु उत्तरप्रदेशं वैश्विक-वस्त्र-परिधान-मानचित्रे विशिष्टां पहचानं दास्यति।सभायाम् अन्यं महत्वपूर्णं निर्णयं गृहीत्वा मुख्यमंत्री अवदत् यत् पावरलूम-बुनकराणां उत्पादन-व्ययः न्यूनः कर्तव्यः, आयः वर्धनीयः, परम्परागत-वस्त्र-उद्योगः सुदृढः करणीयः। तस्मात् बुनकरैः सह संवादः करणीयः। बुनकराः परिश्रम-परम्परा-चिह्नाः। तेषां हस्तनिर्मितं वस्त्रं विश्वे प्रसिद्धं भवति। राज्यं तेषां श्रमस्य सम्मानं कुर्वन् सस्त्रं विद्युत् ददाति। बुनकरैः संवादं कृत्वा तेषां अपेक्षाः ज्ञातव्याः। जनप्रतिनिधीनां सहयोगेन विभागेन प्रक्रिया आरभ्यताम्। पावरलूम-सौर-ऊर्जा-संयोजनं कृते आवश्यकाः क्रियाः अपि करणीयाः इति मुख्यमंत्री निर्दिष्टवान्।
-------------
हिन्दुस्थान समाचार