Enter your Email Address to subscribe to our newsletters
मालदहः, १७ सितम्बरमासः (हि.स.)। मालदहजनपदस्य हबीबपुरविकासखण्डे धूमपुरग्रामपञ्चायते तिलासनक्षेत्रे 224-वर्षात् आरभ्य दुर्गापूजा प्रचलिता अस्ति। सप्तम्यां पुनर्भबा-नद्याः तटात् देव्या बोधन-घटस्य आनयनं विशेषपरम्परा आसीत्। तस्मिन् काले राय-ज़मीन्दारकुलस्य सदस्यः नदीतः घटं गृहीत्वा रायबाड़ीं प्रत्यागतः, तदा पञ्चवारं गुलिकाः निःसृताः।
अस्मात् ग्रामात् समीपे एव बाङ्ग्लादेशसीमा अस्ति, पुनर्भबा नदी कण्टकतारस्य परतः प्रवहति। पूर्वं शस्त्रस्य अनुज्ञापत्रेण गत्वा घटम् आनयितुं बाधा नासीत्। किन्तु गतवर्षं सीमा-सुरक्षाबलस्य आपत्तेः कारणात् आयोजकैः नद्याः पार्श्वे स्थित्वा परम्परा कृता। अतः परिजनैः मन्यन्ते यत् आगामिवर्षेषु एषा परम्परा सम्भवतः न निरन्तरिता।
परिजनस्य वचनानुसारं रायकुलः मूलतः उत्तरप्रदेशात् आगतः। अबोधनारायणरायः दालव्यापारस्य कृते तिलासनं गतः, तत्र ब्रिटिशशासनस्य 52 मौजा इत्येषु दायित्वं स्वीकृतवान्। तस्मिन् काले ग्रामे दुर्गापूजा नासीत्, आर्थिकाभावः प्रमुखा बाधा आसीत्। 1800 तमे वर्षे शिवप्रसादरायः (अबोधबाबा इत्यस्य पुत्रः) स्वगृहे प्रथमं दुर्गापूजाम् आरब्धवान्।
आदौ एव नवरात्रकाले पूजा प्रचलिता, समीपग्रामेभ्यः जनाः सम्मिलिताः। देशविभाजनात् अनन्तरमपि सीमापारतः बहवः श्रद्धालवः आगत्य अत्र भागं गृहीतवन्तः। अद्यापि पूजायाः चतुर्षु दिनेभ्यः रायबाड़ी इत्यत्र प्रसादवितरणपरम्परा निरन्तरा।
शिवप्रसादरायस्य वंशजः राकेशकुमाररायः अवदत् यत् “गतवर्षं बी.एस्.एफ्. आपत्तेः कारणात् वयं कण्टकतारस्य अस्य पार्श्वे एव स्थित्वा गुलिकाः निःसारणरसम् अकरोत्। आगामिकाले एषा परम्परा निरन्तरिता भविष्यति वा न वा—एवमेव चिन्ता वर्तते। अद्यापि अस्माकं पूजायां विशालसंख्यया जनाः सम्मिलन्ति, अयं च महत्त्वपूर्णः सामाजिकः समागमः भवति।”
---------------
हिन्दुस्थान समाचार