राजस्थानराज्ये ४१ आर.ए.स. अधिकारिणां स्थानान्तरणम्
जयपुरम्, १७ सितम्बरमासः (हि.स.)। राज्यसर्वकास्य राजस्थानप्रशासनसेवायाः २२२ अधिकारिणां स्थानान्तरणं कृतवत्याः एकदिनात् अनन्तरं महत् परिवर्तनं कृतवती। कार्मिकविभागेन मंगलवासरे रात्रौ ४१ आर.ए.स. अधिकारिणां स्थानान्तरणानि कृतानि। आदेशेन जयपुरविकासप्राधिक
सचिवालय जयपुर


जयपुरम्, १७ सितम्बरमासः (हि.स.)। राज्यसर्वकास्य राजस्थानप्रशासनसेवायाः २२२ अधिकारिणां स्थानान्तरणं कृतवत्याः एकदिनात् अनन्तरं महत् परिवर्तनं कृतवती। कार्मिकविभागेन मंगलवासरे रात्रौ ४१ आर.ए.स. अधिकारिणां स्थानान्तरणानि कृतानि। आदेशेन जयपुरविकासप्राधिकरणे (जेडीए) एककाले पञ्च नूतनाः उपायुक्ताः नियुक्ताः। तस्मात् पूर्वं सरकारेण सोमवासरे २२२ आर.ए.स. अधिकारिणां स्थानान्तरणं कृतम् आसीत्।

आई.ए.स. च आईपी.एस. च अधिकारिणां सूची जुलाईमासे प्रकाशिताभूत्, तदा आर.ए.स. अधिकारिणां स्थानान्तरणसूच्याः प्रतीक्षा आसीत्। जयपुरजेडीए मध्ये उपायुक्ताः परिवर्तिताः। पञ्च आर.ए.स. अधिकारिणः जेडीए मध्ये उपायुक्तपदे नियुक्ताः। क्रीड़ाविभागस्य उपसचिवः राजेन्द्रसिंह-द्वितीयः बांसवाड़ायां, अतिरिक्तजिलाकलैक्टरः (एडीएम्) डॉ. अभिषेकगोयलः च जयपुरविकासप्राधिकरणे (जेडीए) उपायुक्तपदे नियुक्तौ। किन्तु पञ्च आर.ए.स. अधिकारिणां स्थानान्तरणं एकदिनात् अनन्तरमेव निरस्तं कृतम्। तेषु मधुलिका सिमर (सहायककलैक्टरः जोधपुरे), निशा मीना (संयुक्तसचिवः चिकित्सास्वास्थ्यविभागे), शिप्रा जैन (सहायककलैक्टरः बस्सी), रामसिंह राजावत (उपखण्डाधिकारीः बांदीकुई), श्यामसुन्दर बिश्नोई (जेडीए उपायुक्तः) इत्येते अन्तर्भवन्ति।

कार्मिकविभागस्य आदेशानुसारं यत् मेघना चौधरी अजमेरे पञ्जीयनं मुद्राङ्कं च (प्रशासनम्) इत्यस्य अतिरिक्तमहानिरीक्षिका नियुक्ता, भुवनेश्वरसिंह चौहान बालोत्रायां अतिरिक्तजिलाकलैक्टरः अतिरिक्तजिलामजिस्ट्रेटः च नियुक्तः, तूलिका सैनी राजस्थानकर्मचारीचयनबोर्ड् जयपुरे संयुक्तसचिवा नियुक्ता, डॉ. अनिलकुमारः पालीवालः जोधपुरे एम.बी.एम् विश्वविद्यालये रजिस्ट्रारः नियुक्तः, सञ्जयकुमारः माथुरः जयपुरे (पूर्वे) अतिरिक्तकलैक्टरः अतिरिक्तजिलामजिस्ट्रेटः (नगरः) च नियुक्तः, प्रिया भार्गवा परियोजनानिदेशिका एन.एच.एम् जयपुरे नियुक्ता, राजीव द्विवेदीः बांसवाड़ायां अतिरिक्तजिलाकलैक्टरः अतिरिक्तजिलामजिस्ट्रेटः नियुक्तः, दीपाली भगोतिया जयपुरे शासनस्य कार्मिक (क-५) विभागे उपसचिवा, नियुक्ता, राजेन्द्रसिंह-द्वितीयः जयपुरविकासप्राधिकरणे उपायुक्तः नियुक्तः, डॉ. अभिषेकगोयलः अपि जयपुरविकासप्राधिकरणे उपायुक्तः नियुक्तः, अश्विनः के. पंवारः जैसलमेरे उपनिवेशनविभागे उपायुक्तः नियुक्तः, मनोजकुमारः मीना जैतारणे (ब्यावर) उपखण्डाधिकारी नियुक्तः, ओम् प्रभा जयपुरे शासनस्य ग्रामीणविकासविभागे उपसचिवा नियुक्ता, श्रीमती देवयानी प्रशासनसुधारसमन्वयविभागे (जयपुरे) लोकसेवानां सहायकनिदेशिका नियुक्ता, एकता काबरा जयपुरे पर्यटनविभागे अतिरिक्तनिदेशिका नियुक्ता, अभिलाषा डूंगरपुरे साबला-उपखण्डे उपखण्डाधिकारी नियुक्ता, हंसमुखकुमारः जोधपुरे लूणी-उपखण्डे उपखण्डाधिकारी नियुक्तः, सुरेन्द्रप्रसादः डीग-सीकरी-उपखण्डे उपखण्डाधिकारी नियुक्तः, दामोदर सिंहः जयपुरविकासप्राधिकरणे उपायुक्तः नियुक्तः, सञ्जयकुमारः गोरा अपि जयपुरविकासप्राधिकरणे उपायुक्तः नियुक्तः, जयपालसिंहः राठौड़ः अजमेरविकासप्राधिकरणे उपायुक्तः नियुक्तः, अनुजभारद्वाजः जयपुरविकासप्राधिकरणे उपायुक्तः नियुक्तः, अरशदीप बराड़ः जयपुर-द्वितीये सहायकभू-प्रबन्धाधिकारी नियुक्तः, सुनीलकुमारः झिंगोनिया शाहबादे (बारां) उपखण्डाधिकारी सह उपपरियोजनाधिकारी च नियुक्तः, कुसुमलता चौहानः परबतसरे (डीडवाना-कुचामन) उपखण्डाधिकारी नियुक्ता, अनिलकुमारः चौधरी अजमेरविकासप्राधिकरणे उपायुक्तः नियुक्तः, भागीरथराम-द्वितीयः भाद्रायां (हनुमानगढ़े) उपखण्डाधिकारी नियुक्तः, मनसुखरामः दामोरः घाटोले (बांसवाड़ा) उपखण्डाधिकारी नियुक्तः, मुकेशचन्द्रः मीना उदयपुरे कोटडा-उपखण्डे उपखण्डाधिकारी सह जनजातिपरियोजनायाः उपपरियोजनाधिकारि नियुक्तः।

तत्रैव सुश्री सुशीला मीना खण्डार (सवाईमाधोपुरे) उपखण्डाधिकारी नियुक्ता, रविप्रकाशः लोहावटे (फलौदी) उपखण्डाधिकारी नियुक्तः, महेशः गागोरिया भूपालसागरे (चित्तौड़गढ़े) उपखण्डाधिकारी नियुक्तः, कल्पितः शिवरानः बायतौ (बालोत्रा) उपखण्डाधिकारी नियुक्तः, जोगेन्द्रसिंहः चौथकबरवाड़ा (सवाईमाधोपुरे) उपखण्डाधिकारी नियुक्तः, ओम् प्रकाशः चन्देलिया छोटीसरवने (बांसवाड़ा) उपखण्डाधिकारी नियुक्तः, प्रीति चकः जसवन्तपुरे (जालोर) उपखण्डाधिकारी नियुक्ता, नरेन्द्रः पिण्डवाडायां (सिरोही) उपखण्डाधिकारी नियुक्तः, अमितकुमारः मीना बसेड़ी (धौलपुरे) उपखण्डाधिकारी नियुक्तः, सुनीलकुमारः पीपलीवालः अटरौ (बारां) उपखण्डाधिकारी नियुक्तः, रामनिवासः मेहता ओसियाने (जोधपुरे) उपखण्डाधिकारी नियुक्तः, सुश्री ज्योत्सना खेड़ा खण्डेलायां (सीकर) उपखण्डाधिकारी नियुक्ता अभवत्।

---------------

हिन्दुस्थान समाचार