Enter your Email Address to subscribe to our newsletters
विहारः, 17 सितंबरमासः (हि.स.)।
बिहारराज्ये विश्वकर्मा-पूजायाः अवसरं प्रति विशिष्टो निर्णय
बिहार-सर्वकारेण ‘बिहार भवन एवं अन्य सन्निर्माण कर्मकार कल्याण बोर्ड्’ (Bihar Building and Other Construction Workers Welfare Board) इत्यस्य अन्तर्गतं श्रमिकाणां खातेषु अद्य वित्तराशेः हस्तान्तरणं क्रियते।
एतत् सूचनां सामाजिक-माध्यम-हस्ते मुख्यमन्त्रिणा नीतिशकुमारेन प्रकाशितम्। ते उक्तवन्तः यत् – “अद्यैव सृष्टेः प्रणेता भगवान् विश्वकर्मा-पूजन-दिवसः अस्ति। अद्यैव प्रधानमन्त्रिणः नरेन्द्रमोदिनः अपि जन्मदिवसः। प्रधानमन्त्रिणा देशस्य नागरिकानां च उत्कर्षाय अनवरतं, निरन्तरं च परिश्रमः क्रियते। एषः शुभः संयोगः अस्ति यत् अस्मिन् दिने ‘बिहार भवन एवं अन्य सन्निर्माण कर्मकार कल्याण बोर्ड्’ अन्तर्गतं श्रमिकाणां कोषेषु वित्तराशेः प्रत्यक्षं हस्तान्तरणं क्रियते।
मुख्यमन्त्रिणा ज्ञापितम् यत् – “अद्य षोडश लक्षं चत्वारि सहस्राणि नवश्च श्रमिकाणां खातेषु ‘वार्षिक-वस्त्र-सहायता-योजना’ अन्तर्गतं प्रतिश्रमिकं पञ्चसहस्र-रूप्यकपर्यन्तं वित्तराशिः प्रत्यक्षं हस्तान्तरीकृता। अस्यां योजनायां कुलम् ८०२ कोट्यः ४६ लक्षाणि ४५ सहस्र-रूप्यकाणि श्रमिकेषु वितरितानि।”
एतेन निर्माणकर्मसु संलग्नस्य श्रमिकवर्गस्य सामाजिक-आर्थिक-जीवनम् उत्तमं भविष्यति। अस्मिन् सुअवसरे “मुख्यमन्त्री प्रतिज्ञा-योजना”-नामकस्य वेब-पोर्टलस्य अपि उद्घाटनं क्रियते।
मुख्यमन्त्री अवदत् – “समाजस्य अन्तिमपदस्थाः अपि मुख्यधारायां आनयितुं वयं आद्यादारभ्य प्रयत्नं कुर्मः। राज्यं यथा विभिन्नेषु क्षेत्रेषु नूतनानाम् आयामानाम् आलम्बनं करोति, तस्मिन् अस्माकं श्रमिकभ्रातॄणां भगिनीनां च योगदानम् अतुलनीयम् अस्ति। तेषां विकासाय सर्वकारं सततं कार्यं करिष्यति।
अन्ते मुख्यमन्त्रिणा प्रधानमन्त्रिणं नरेन्द्रमोदिनं तस्य जन्मदिने शुभकामनाः अभिनन्दनानि च प्रदत्तानि।
---------------
हिन्दुस्थान समाचार