Enter your Email Address to subscribe to our newsletters
भोपालम्, 17 सितम्बरमासः (हि.स.)।मध्यप्रदेशे अद्य प्रभाते (बुधवासरे) प्रारभ्यमाणे “स्वस्था नारी सशक्त परिवारे” अभियानस्य अन्तर्गते भोपालनगरस्य जयप्रकाश-जिला-चिकित्सालये महत् स्वास्थ्य-शिविरं आयोज्यते। अस्मिन् शिविरे विविधानां चिकित्साशाखानां विशेषज्ञ-चिकित्सकैः निःशुल्कं स्वास्थ्य-परामर्शः प्रदास्यते।मुख्य-चिकित्सा-स्वास्थ्य-अधिकारी डॉ. मनीषः शर्मा नामकः उक्तवान् यत् शिविरस्य शुभारम्भः जनप्रतिनिधिभिः क्रियते। अस्मिन्नेव अवसरे प्रधानमन्त्रिणा धार-जिले आरभ्यमाणः “स्वस्था नारी सशक्त परिवार” इत्यस्य अभियान-कार्यक्रमः सजीव-प्रसारणेन प्रदर्श्यते। शिविरे निजी-क्षेत्रस्य चिकित्सकैः अपि सेवाः दास्यन्ते। विशेषतः नारीणां स्वास्थ्य-परामर्शः, उपचारः, परीक्षणं च उपलब्धं भविष्यति। आयुष्-विभागेन, महिला-बाल-विकास-विभागेन च अपि सेवाः प्रदास्यन्ते।
शिविरेषु आयुष्मान-कार्ड-आभा-आईडी-निर्माणं, असंचारी-रोग-स्क्रीनिंग्, रक्ताल्पता (एनीमिया) च सिकल-सेल-रोगः, क्षयरोगः, कुष्ठरोगः इत्येतयोः परीक्षणं च भविष्यति। एतेषु अवसरिषु स्वास्थ्य-विभागेन भोपाल-नगर्यां विस्तीर्ण-स्तरेण रक्तदान-शिविराणि स्वास्थ्य-शिविराणि च आयोज्यन्ते। जिले एकोनत्रिंशत् रक्तकेंद्रैः गृहेषु तथा बाह्य-स्थलेषु रक्तदान-शिविराणि स्थास्यन्ते। एते शिविराः २४ सितम्बर-तिथिं यावत् निरन्तरं भविष्यन्ति।
अद्यैव जिला-चिकित्सालये सह सामुदायिक-स्वास्थ्य-केन्द्रे कोलार-नाम्नि, सामुदायिक-स्वास्थ्य-केन्द्रे गान्धीनगर-नाम्नि, सिविल-अस्पताले बैरागढ-नाम्नि, बैरसिया-खण्डस्य रतुआ-ग्रामे च विशेषज्ञ-स्वास्थ्य-शिविराः आयोज्यन्ते। पख्वादिके आयुष्मान-आरोग्य-मन्दिरेषु परीक्षण-जागरूकता-शिविराः अपि भविष्यन्ति।
सप्तदशे सितम्बरि एव माननीय-प्रधानमन्त्रिणा “स्वस्था नारी सशक्त परिवार” इत्यस्य अभियानस्य प्रारम्भः करिष्यते। तस्य कार्यक्रमस्य सजीव-प्रसारणम् अपि शिविरेषु दर्श्यते।
मुख्य-चिकित्सा-स्वास्थ्य-अधिकारी डॉ. शर्मा उक्तवान् यत् अस्मिन् अभियानि विशेषतः नारीणां स्वास्थ्य-पोषणयोः कृते कार्याणि संलग्नानि। अस्य उद्देशः मातृ-शिशु-स्वास्थ्य-सेवानाम् उत्कर्षः, किशोरीषु पोषण-रक्ताल्पता-संबन्धिन्याः जागरूकता-वृद्धिः, उच्च-रक्तदाबः, मधुमेहः, कर्कट-रोगः, रक्ताल्पता, सिकल-सेल-रोगः, क्षयरोगः, कुष्ठरोगः इत्येतयोः परीक्षणं च भवति। “टीबी-मुक्त-भारत” इत्यस्मिन् अभियानि “निक्षय-मित्राः” चयन्य तेभ्यः खाद्य-टोकराणां वितरणं करिष्यते।
हिन्दुस्थान समाचार