प्रधानमन्त्रिणः ‘स्वस्थ-नारी, सशक्त-पारिवार’ अभियानकार्यक्रमे चलच्चित्र-सम्मेलनद्वारा नीतीशकुमारः सहभागी अभवत्
पटना, 17 सितम्बरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिनः बुधवासरे ‘स्वस्थ-नारी, सशक्त-पारिवार’ अभियानस्य शुभारम्भः कृतः। अस्मिन कार्यक्रमे बिहारराज्यस्य मुख्यमन्त्री नीतीशकुमारः अणेमार्गे स्थिते ''संकल्प्'' इत्यस्मात् वीडियो-सम्मेलनद्वारा सहभ
पीएम के 'स्वस्थ नारी, सशक्त परिवार' अभियान कार्यक्रम में जुड़े मुख्यमंत्री नीतीश


पटना, 17 सितम्बरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिनः बुधवासरे ‘स्वस्थ-नारी, सशक्त-पारिवार’ अभियानस्य शुभारम्भः कृतः। अस्मिन कार्यक्रमे बिहारराज्यस्य मुख्यमन्त्री नीतीशकुमारः अणेमार्गे स्थिते 'संकल्प्' इत्यस्मात् वीडियो-सम्मेलनद्वारा सहभागी अभवत्।

प्रधानमन्त्रिणा मध्यप्रदेशस्य धारजिलायां आयोज्ये कार्यक्रमस्थले ‘स्वस्थ-नारी, सशक्त-पारिवार’ अभियानस्य शुभारम्भः कृतः तथा जनसभायाम् सम्बोधनं कृतम्। बिहारस्य मुख्यमन्त्री नीतीशकुमारः अस्मिन कार्यक्रमे वीडियो-सम्मेलनद्वारा सहभागी अभवत्।

कार्यक्रमस्य समये राज्यस्य उपमुख्यमन्त्री सम्राट् चौधरी, जलसंसाधनसह संसदीयकार्यमन्त्री विजयकुमारः चौधरी, मुख्यमन्त्रिणः प्रधानसचिवः दीपककुमारः, मुख्यसचिवः प्रत्ययअमृतः, मुख्यमन्त्रिणः सचिवः अनुपमकुमारः, मुख्यमन्त्रिणः सचिवः कुमाररवि, मुख्यमन्त्रिणः विशेषकार्यपदाधिकारी गोपालसिंहः च उपस्थिताः आसन्।---------------

हिन्दुस्थान समाचार / अंशु गुप्ता