प्रधानमंत्रिणो मोदिनो जन्मदिने मुख्यमंत्री भजनलाल शर्मा अददात् शुभकामनाः
जयपुरम्, 17 सितंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी–जन्मदिनस्य अवसरं मुख्यमन्त्री भजनलालः शर्मा तस्मै शुभकामनाः प्रेषितवन्तः। मुख्यमन्त्री सामाजिक–माध्यमे ‘एक्स्’ लिखित्वा प्रधानमन्त्रिणं भारत–मातायाः अनन्य–उपासकं, सनातन–संस्कृतेः रक्षकं, तथा व
सेवा पखवाड़ा’ के अंतर्गत आयोजित ‘स्वच्छता ही सेवा’ कार्यक्रम में सीएम शर्मा।


पीएम मोदी


जयपुरम्, 17 सितंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी–जन्मदिनस्य अवसरं मुख्यमन्त्री भजनलालः शर्मा तस्मै शुभकामनाः प्रेषितवन्तः। मुख्यमन्त्री सामाजिक–माध्यमे ‘एक्स्’ लिखित्वा प्रधानमन्त्रिणं भारत–मातायाः अनन्य–उपासकं, सनातन–संस्कृतेः रक्षकं, तथा विकसितभारतेः शिल्पकारं इति चित्रितवान्।

मुख्यमन्त्री शर्मा ‘एक्स्’ सामाजिक–माध्यमे उक्तवान् –यद्भारत–मातायाः अनन्य–उपासकः, सनातन–संस्कृतेः रक्षकः, विकसितभारतेः शिल्पकारः, विश्वस्य अतीव लोकप्रियः नेता, आदरणीयः प्रधानमन्त्री नरेन्द्रमोदि, जन्मदिनस्य हार्दिकाः शुभकामनाः। प्रभोः असीम–अनुकम्पया भवतः उत्तम–स्वास्थ्यं, दीर्घायुं च मंगलमयजीवनं च लभेत। भवतः यशस्विन नेतृत्वे भारत–मातायाः कीर्ति निरन्तरं वृद्धिं प्राप्नुयात्, समस्तदेशवासिनः जीवनं सुखेन, समृद्ध्या च प्रसन्नतया प्रकाशितं भवेत्, एषा मम मंगलकामना।”

मुख्यमन्त्री शर्मा प्रधानमन्त्रिजन्मदिनस्य अवसरं ‘सेवापखवाडा’ अन्तर्गत आयोज्ये ‘स्वच्छता ही सेवा’ कार्यक्रमे श्रमदानं अकरोत्। ततः ‘स्वच्छराजस्थान, विकसितराजस्थान’ संकल्पस्य साकाराय नित्यमनवद्य–समर्पितान् स्वच्छकर्मचारिणः सम्मानितवन्तः, तेषां निःस्वार्थसेवासु अभिनन्दनं व्यक्तवन्तः। अस्मिन अवसरं ‘स्टेट–स्वराज्’ तथा ‘वेस्ट–वाटर–पॉलिसी २०२५’ पुस्तिकायाः विमोचनं कृतम्, उपस्थितजनान् स्वच्छता–शपथे प्रति प्रेरितवन्तः।

सर्वेभ्यः आह्लानं– स्वच्छतां स्वजीवनस्य अविभाज्यांगं कृत्वा, स्वपरिवेशं शुद्धं धारयितुं सक्रिय–सहभागिनः भवतु, तथा अस्मिन जन–आन्दोलनस्य भागिनः स्यु: यथा स्वच्छः, स्वस्थः, समृद्धः च राजस्थानस्य निर्माणे योगदानं दातुं शक्यते।

---------------

हिन्दुस्थान समाचार