Enter your Email Address to subscribe to our newsletters
भाेपालम्, 17 सितंबरमासः (हि.स.)।अद्य बुधवासरे विश्वकर्मा–जयन्ती उत्सवः मन्यते। हिन्दू–पुराणकथासु जगतः प्रथमः वास्तुकारः च शिल्पकारः च इत्येव भगवान् विश्वकर्मा मान्यते। एषः पूज्यते प्रतिवर्षं सप्तदशे सितम्बरमासे। मध्यप्रदेश–मुख्यमन्त्री डॉ. मोहन–यादवः अस्मिन अवसरं प्रदेशवासिभ्यः हार्दिक–शुभकामनाः प्रेषितवन्तः।
मुख्यमन्त्री डॉ. यादवः सामाजिक–माध्यमे पोस्ट् कृत्वा उक्तवान्यद् “ॐ यः सर्वं विश्वेन संनादति विश्वकर्मा विश्वस्य कर्ता। त्वष्टा विश्वरूपः सर्वस्य धाता तस्मै विश्वकर्मणे नमः॥
सृजनस्य, शिल्पस्य, नवाचारस्य च प्रतीकः भगवान् श्री विश्वकर्मा–जयन्त्याः अवसरं सर्वेभ्यः हार्दिक–शुभकामनाः। भवतः कृपया अस्माकं श्रमिकाः, कारीगाराः, तकनीकी–विशेषज्ञाः च उद्यमिनः राष्ट्र–निर्माणे नवानि आयामानि स्थापयन्तु। भारतः निरन्तरं प्रगतिपथे अग्रसरः भवतु, एषा प्रार्थना।
ज्ञायते यत् भगवान् विश्वकर्मा एव ब्रह्मणा सह ब्रह्माण्डस्य रचनां कृतवान् इति। तथा च एषः देवताभ्यः अस्त्र–शस्त्रनिर्माणं अपि कृतवान् इति मान्यते। अतीव कारणेन यान्ति इञ्जिनियराः, वास्तु–शिल्पकाराः, शिल्पकाराः, औद्योगिक–मजदूराः, कारीगाराः च प्रतिवर्षं विश्वकर्मा–पूजां कुर्वन्ति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani