मुख्यमन्त्री नायब सिंह सैनी-वर्यः युव-मैराथनम् ध्वजारोहणं कृत्वा स्वच्छता-अभियानस्य आरम्भं कृतवान्
मुख्यमन्त्री युव-मैराथनम्-स्पर्धायां भागं गृहीतानां कृते पुष्पवृष्टिम् अकरोत् रोहतकनगरम् (हरियाणा) 17 सितम्बरमासः (हि स)। प्रधानमन्त्री-नरेन्द्र-मोदी-वर्यस्य जन्मदिनस्य अवसरे मुख्यमन्त्री-नायब-सिंह-सैनी-वर्यः बुधवासरे प्रातःकाले रोहतकनगरे स्वच्छता-अ
मैराथन दौड़ के दौरान फूलों की वर्षा करते मुख्यमंत्री नायब सैनी


मुख्यमन्त्री युव-मैराथनम्-स्पर्धायां भागं गृहीतानां कृते पुष्पवृष्टिम् अकरोत्

रोहतकनगरम् (हरियाणा) 17 सितम्बरमासः (हि स)। प्रधानमन्त्री-नरेन्द्र-मोदी-वर्यस्य जन्मदिनस्य अवसरे मुख्यमन्त्री-नायब-सिंह-सैनी-वर्यः बुधवासरे प्रातःकाले रोहतकनगरे स्वच्छता-अभियानस्य आरम्भं कृतवान्। सेवा पक्षस्य अन्तर्गतं सितम्बर 17 दिनाङ्कात् अक्टूबर 2 दिनाङ्कपर्यन्तं सम्पूर्णे राज्ये विविधप्रकाराणां कार्यक्रमाणां आयोजनं भविष्यति। सुभाषचतुष्पथः इत्यत्र मुख्यमन्त्री स्वयमेव श्रमदानम् अकरोत्, स्वच्छतां स्वीकर्तुं जनान् प्रेरितवान् च। मुख्यमंत्रीः मानसरोवर-उद्याने 'एकः वृक्षः मातुः इति नाम्ना एकं वृक्षम् अपि रोपितवान्। पश्चात् मुख्यमन्त्री सुभाषचतुष्पथः-नगरात् मादकद्रव्यमुक्तस्य हरियाणा-राज्यस्य यूथ-मैराथनम्-क्रीडायाः ध्वजारोहणं कृतवान्। महर्षि-दयानन्द-विश्वविद्यालयस्य प्रवेशस्थाने मैराथनम् समापितम्। मुख्यमन्त्री युवान् मादकद्रव्याणां निवृत्तिः भवितुं उद्बुद्धवान्।

अस्मिन् अवसरे प्रधानमन्त्रिणा नरेन्द्रमोदिना नितीश कुमाराय जन्मदिनस्य शुभाशयाः इति ट्वीट कृतम्। सः अवदत् यत् 11 वर्षेषु प्रधानमन्त्रिणः भारतस्य सशक्तीकरणार्थं कार्यम् अकरोत् इति। ते देशस्य विकासविषये उत्सुकाः सन्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना विश्व-मञ्चे भारतस्य गौरवम् अवाप्नोत्। तेषाम् एव कारणात् अद्य देशस्य प्रत्येकवर्गस्य मुखेषु हासः अस्ति। सः युवान् सर्वप्रकाराणां मादकद्रव्याणां परित्यागं कर्तुम् अपि उद्बुद्धवान्। न केवलं एकः एव व्यक्तिः अपितु सम्पूर्णः परिवारः इति सः अवदत्। अतः, युवा-पीढिं मादकद्रव्याणां दुरुपयोगेन जातस्य हानिं प्रति अवधानं दातव्यम् इति प्रत्येकस्य दायित्वम् अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता