राज्यपाल सी. वी. आनंद बोसः प्रधानमंत्रिणे मोदिने जन्मदिनस्य वर्धापनानि
कोलकाता, 17 सितंबरमासः (हि.स.)।पश्चिमबङ्गस्य राज्यपालः डॉ. सी. वी. आनन्द बोस इत्यस्मै प्रधानमन्त्रिणं नरेन्द्रं मोदीं तस्य जन्मदिने शुभाशंसनं दत्तवान्। राज्यपालः ट्विट् कृत्वा प्रधानमन्त्रिणः उत्तमस्वास्थ्यं दीर्घायुष्यम् इत्यस्य कामनां कृतवान्। सूक
पीएम मोदी के साथ राज्यपाल बोस


कोलकाता, 17 सितंबरमासः (हि.स.)।पश्चिमबङ्गस्य राज्यपालः डॉ. सी. वी. आनन्द बोस इत्यस्मै प्रधानमन्त्रिणं नरेन्द्रं मोदीं तस्य जन्मदिने शुभाशंसनं दत्तवान्। राज्यपालः ट्विट् कृत्वा प्रधानमन्त्रिणः उत्तमस्वास्थ्यं दीर्घायुष्यम् इत्यस्य कामनां कृतवान्।

सूक्ष्मब्लॉगिंग–जालपृष्ठे X इत्यस्मिन् बुधवासरस्य प्रातःकाले राज्यपालः लिखितवान् यत् सः प्रार्थयते—ईश्वरस्य आशीर्वादः प्रधानमन्त्रिणः मोदी–जीवनस्य सर्वदा स्यादिति, येन सः दीर्घकालं यावत् जनसेवायाम् प्रवृत्तः स्यात्।

सः उक्तवान् यत् मोदी–महाशयस्य परिवर्तनकारी प्रेरणादायि च नेतृत्वं देशं नूतनाः आयमान् प्रदास्यति, सर्वेषां प्रति गरिमां न्यायं स्वतंत्रतां च सुनिश्चितं करिष्यति।

उल्लेखनीयम् यत् प्रधानमन्त्री नरेन्द्रः मोदी जगति लोकप्रियां नेतॄन् मध्ये गणनीयः अस्ति। तस्य नेतृत्वे भारतम् वैश्विके मंचे दृढां स्वपरिचयं निर्मितवान्। विकासे, सुशासने, आत्मनिर्भर–भारतस्य दिशि च तस्य नीतिषु जनानां व्यापकं समर्थनं दृश्यते। तस्य जन्मदिनं समग्रे देशे उत्साहेन उमङ्गेन च आचर्यते। विविधैः राजनीतिक–सामाजिक–संघटनैः सामान्य–नागरिकैः सह च जनाः तस्मै शुभाशंसनं ददति। सः २०१४ तः आरभ्य निरन्तरं तृतीयवारं भारतस्य प्रधानमन्त्रि अस्ति।

हिन्दुस्थान समाचार