Enter your Email Address to subscribe to our newsletters
केन्द्रीयमन्त्री रावइन्द्रजीतसिंहः क्षेत्र-३१ तः अभियानम् आरब्धवान्।
गुरुग्राम:, १७ सितम्बरमासः (हि.स.)। केन्द्रीयराज्यमन्त्री रावइन्द्रजीतसिंहः बुधवासरे क्षेत्र-३१ स्थित-पॉलीक्लिनिकतः ‘स्वस्थनारी–सशक्तपरिवार-अभियानस्य’ शुभारम्भं कृतवान्। अस्मिन् अवसरॆ सः अवदत्—“एकैव स्वस्थनारी सशक्तं परिवारं समाजं च दृढमूलं करोति। यदि अस्माकं कन्याः मातरश्च स्वस्थाः स्युः, तर्हि सम्पूर्णं राष्ट्रं सशक्तं भविष्यति।” अयम् अभियानः सेवा एव संकल्पः, राष्ट्रं प्रथमम् एव प्रेरणा इति मन्त्रं साकारयति, अस्य शुभारम्भः प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिने कृतः। कार्यक्रमे प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रत्यक्षं सम्बोधनम् अपि श्रुतम्।
रावइन्द्रजीतसिंहः उक्तवान्—“अद्यतनकाले देशे स्वास्थ्ये विशेषबलः दत्तः अस्ति, यस्य परिणामेन जनाः अधिकं स्वस्थाः भवन्ति। प्राक् मनुष्यस्य औसत-आयुः केवलं ३५ वर्षपर्यन्तमेव आसित्, किन्तु समयेन सह वृद्धिर्भूतः। अद्य ७५ वर्षीयः अपि पुरुषः युवा इव सक्रियः दृश्यते। अस्माकं युवा अन्तर्राष्ट्रीयमञ्चेषु पदकानि जित्वा राष्ट्रस्य गौरवं वर्धयन्ति। प्राक् यत्र गणनीयानि अल्पपदकानि एव आगच्छन्ति स्म, तत्र अधुना मानसिक-शारीरिक-उभयक्षेत्रेषु अस्माकं क्रीडकाः धवजम् उद्घोषयन्ति।” हरियाणायाः भूमेः आहारः, विशेषतः दुग्ध-दधिपरम्परा, शरीराय बलं ऊर्जा च ददाति। मातरः एतत् परम्परां पीढी-दर-पीढी अग्रे निनयन्ति।
रावइन्द्रजीतसिंहः उक्तवान् यत्—“अयं अभियानः ‘सेवा-पख्वाडे’ अन्तर्गतः प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिनतः आरभ्य द्वितीय-आक्तुबर-महात्मागान्धेः जयंतीपर्यन्तं निरन्तरं प्रवर्तिष्यते। अस्मिन् अवधौ गुरुग्रामे च समीपप्रदेशेषु च स्वास्थ्यशिविराणि आयोज्यन्ते, यत्र जनानां निःशुल्क-परीक्षणं परामर्शं च दत्तम्। सह एनीमिया-समस्या-निवारणाय विशेष-परामर्शसत्राणि अपि आयोज्यन्ते।”
शिविरे महती सङ्ख्यायाः महिलाः आगच्छन्। अत्र स्वास्थ्यपरीक्षणं चिकित्सां च व्यापकरूपेण दत्तम्। शिविरे रक्तचापः, मधुमेहः, कर्करोगः इत्यादीनां गम्भीररोगाणां प्रारम्भिक-परीक्षण-व्यवस्था अपि कृता। केवलं परीक्षणं उपचारश्च न, अपि तु जागरूकता-वृद्धौ अपि विशेषध्यानं दत्तम्। विशेषज्ञचिकित्सकाः महिलाभ्यः किशोरीभ्यश्च मासिकधर्म-स्वच्छता, संतुलित-आहारः, पोषणम्, नियमित-स्वास्थ्य-परीक्षणस्य महत्वं च व्याख्यातवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता