सृष्टेः प्रथमः अभियंतुः शिल्पकारस्य भगवान विश्वकर्मणः पूजनम् अद्य, मुख्यमंत्री अददात् शुभकामनाः
पटना, 17 सितंबरमासः (हि.स.)।समग्रे भारतवर्षे श्रद्धया च उल्लासेन च भगवान् विश्वकर्मणः पूजा-अर्चना संपद्यते। भगवान् विश्वकर्मा सृष्टेः प्रथमः अभियन्ता (इंजिनियर) च शिल्पकारः च इत्येव मान्यते। अस्मिन अवसरं कारखानेषु, कार्यशालासु, विपणि स्थलेषु, निर्माण
प्रथम शिल्पी विश्वकर्मा जी की फाइल फोटो


पटना, 17 सितंबरमासः (हि.स.)।समग्रे भारतवर्षे श्रद्धया च उल्लासेन च भगवान् विश्वकर्मणः पूजा-अर्चना संपद्यते। भगवान् विश्वकर्मा सृष्टेः प्रथमः अभियन्ता (इंजिनियर) च शिल्पकारः च इत्येव मान्यते। अस्मिन अवसरं कारखानेषु, कार्यशालासु, विपणि स्थलेषु, निर्माणक्षेत्रेषु च विभिन्नेषु औद्योगिक प्रतिष्ठानेषु विशेषः पूजन-अर्चन आयोज्यते।

प्रातःकालात् एव जनाः स्वकीयाः कार्यस्थलानि शुद्धानि कुर्वन्ति, रंग-बिरङ्गैः अलङ्कारैः च सज्जीकरोति। स्थलत्रयेषु पूजन-पण्डालेषु विशेषः हवनः प्रसादवितरणश्च व्यवस्था कृताः। जनाः उत्साहेन भगवान् विश्वकर्मायाः सम्मुखे स्वकार्ये च व्यवसाये च प्रगति-साधनायाः कामनां कुर्वन्ति। नगरस्य औद्योगिक-क्षेत्रेषु पूजनस्य विशेषः दृश्यः दृष्टव्यः। अत्र बहवः श्रमिकाः कर्मचारी च सह पूजायाम् सहभागी भवन्ति।

धार्मिक-मान्यता-नुसार् भगवान् विश्वकर्मणे स्वर्गं, द्वारकां, लङ्कां च अनेकानि महानगराणि दिव्यास्त्र-शस्त्राणि च निर्मितानि। अतः तं वास्तुकारं शिल्पविज्ञानस्य च देवता इति कथ्यते। एषा कारणेन अयं दिनः कारीगारैः, अभियन्तृभिः (इंजिनियरैः), श्रमिकैः च तकनीकी क्षेत्रे संलग्नैः विशेष-श्रद्धया पूज्यते।

मुख्यमन्त्रीणाम् शुभकामनाः –

मुख्यमन्त्री श्री नीतीश कुमारः विश्वकर्मा–पूजायाः अवसरं हृदयेन अभिनन्दित्वा उक्तवन्तः –

“विश्वकर्मा–पूजायाः अवसरं राज्ये समस्त श्रमिकभ्रातृ-भगिन्यः हार्दिक-शुभकामनाः। एषः दिनः सृजनस्य प्रणेता भगवान् विश्वकर्मणः पूजनस्य दिवसः।

अद्य राज्यः यथा विभिन्नेषु क्षेत्रेषु नव-प्रगति–आयामान् स्पृशति, तत्र अस्माकं श्रमिक-भ्रातृ-भगिन्यः अतुलनीयं योगदानं कुर्वन्ति। मम आशा अस्ति यत् सर्वे श्रमिकबंधवः श्रम-संगठनानि च राज्यस्य औद्योगिक-विकासे तथा उत्पादकता–वृद्धये पूर्णं सहयोगं प्रदास्यन्ति। मम विश्वासः अस्ति यत् सर्वे श्रमिक-भ्रातृ-भगिन्यः सहयोगेन राज्यः निरन्तरं प्रगति–पथे अग्रसरः भविष्यति।”

---------------

हिन्दुस्थान समाचार