Enter your Email Address to subscribe to our newsletters
भोपालनगरम्, 17 सिप्तम्बरमासः (हि.स.) प्रधानमन्त्री-नरेन्द्र-मोदी-वर्यस्य जन्मदिनस्य अवसरे मध्यप्रदेशे अनेके कार्यक्रमाः आयोजिताः सन्ति, अद्य राजभवने, सिप्तम्बर 17 दिनाङ्के, स्वास्थ्यसेवाभिः सम्बद्धः महत्त्वपूर्णः कार्यक्रमः अपि अस्ति।
वस्तुतः राजभवने राज्यपालेन मङ्गुभाई पटेलेन रक्तदानस्य निःशुल्क-स्वास्थ्य-परीक्षण-शिबिरस्य च आयोजनं कृतम् अस्ति। राजभवनस्य सन्दिपाणि प्रेक्षागृहे कार्यक्रमस्य भागत्वेन रक्तदानस्य, निःशुल्कस्वास्थ्यपरीक्षायाः च व्यवस्था कृता अस्ति। शिबिरं प्रातः 11 तः अपराह्णे 1:30 पर्यन्तं भविष्यति। सामान्यजनानां प्रवेशः द्वार संख्या 2 राजभवने अस्ति। सामान्यजनाः अपि अत्र आगत्य स्वास्थ्यपरीक्षां कर्तुं शक्नुवन्ति।
राज्यपालस्य प्रधानसचिवः डा. नवनीत मोहन कोठारी अवदत् यत् राजभवनेन रक्तसहायसंघः च संयुक्तरूपेण अस्य शिबिरस्य आयोजनं कृतम् अस्ति इति। शिबिरकाले जनाः रक्तदानं कर्तुं शक्नुवन्ति। सामान्यजनाः स्त्रीरोगविज्ञानस्य नेत्ररोगाणां च निःशुल्कपरीक्षणं कर्तुं शक्नुवन्ति। कोठारी-वर्यः राजभवने आयोजितेषु शिबिरेषु भागं ग्रहीतुं नागरिकान् प्रार्थयत्।
हिन्दुस्थान समाचार / अंशु गुप्ता