Enter your Email Address to subscribe to our newsletters
मातुः गङ्गायाः समीपे प्रधानमन्त्रिणः नरेन्द्रमोदीमहाभागस्य दीर्घायुषः प्रार्थना कृत्वा, शङ्खनादेन सह जन्मदिनं उत्सवेन आचरत्
वाराणसीनगरम्, 17 सितम्बरमासः (हि स) प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे स्वस्य 75 तमम् जन्मदिनम् आचरति। तस्मिन् एव समये, दक्षिणनगरस्य एम.एल.ए. डा. नीलकण्ठ तिवारी इत्यस्य नेतृत्वे, अन्नपूर्णा-ऋषिकुल-ब्रह्मचर्य-आश्रमस्य, शास्त्रार्थ-महाविद्यालयस्य च 108 बटुक इत्येते, मा गङ्गायै दुग्धदानं कृत्वा, प्रधानमन्त्र्याः जन्मदिनम् आचरितवन्तः।
आचार्य-उदित-नारायण-मिश्रस्य तथा आचार्य-सञ्जय-उपाध्यायस्य च मार्गदर्शने प्रधानमन्त्रिणः मोदी-वर्यस्य दीर्घायुः प्राप्तुं प्राचीनदशश्वमेध-तटे इत्यत्र शाश्वर्वेदमन्त्रैः सह मा गङ्गायाः दुर्गाभिषेकः कृतः।
अस्मिन् अवसरे एम.एल.ए. डा. नीलकण्ठ तिवारीः अवदत् यत् गङ्गाजी प्रति प्रधानमन्त्रिणः मोदीवर्यस्य हृदये अपारश्रद्धायाः समर्पणस्य च अनुभूतिः अस्ति इति। अतः अत्र अभिषेकं कृत्वा संस्कृतवेदपतिभिः बटुकैः सह प्रधानमन्त्रि-मोदी-वर्यस्य राष्ट्रस्य च प्रगतिार्थं प्रार्थनाः कृताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ब्राह्मणसमुदायाय बहु कार्यं कृतम् अस्ति। अतः सर्वे प्रधानमन्त्रिणं नरेन्द्रमोदिनां अभिनन्दनं कर्तव्यम्। ततः परं मधुराणि वितरीतानि।
कार्यक्रमस्य संयोजकः, भारतीयजनतापक्षस्य महानगरकार्यसमितेः सदस्यः डॉ॰ पवनकुमारशुक्ल इत्यनेन उक्तं यत् राष्ट्रपुरुषस्य नरेन्द्रमोदीमहाभागस्य कृते पुरुषसूक्तपाठः अपि कृतः। कार्यक्रमे प्रदीपश्रीवास्तवः, दिलीपतुलस्यानी, किशोरीरमणदूबे 'बाबू महाराज', प्रकाशचन्द्रगुप्तः, रमेशतिवारी च अन्ये च सहभागी अभवन्।
हिन्दुस्थान समाचार / अंशु गुप्ता