Enter your Email Address to subscribe to our newsletters
कोलकाता, 17 सितंबरमासः (हि.स.)।बुधवासरस्य प्रातःकालात् एव कोलकाता–नगरं सह दक्षिणबङ्गस्य अनेकेषु प्रदेशेषु आकाशं मेघैः आवृतं जातम्। मौसम–विभागेन उक्तं यत् दिनभरं लघु–मध्यमा वर्षा सम्भवति। अस्य परिणामेन विश्वकर्मा–पूजायाः कार्यक्रमेषु विघ्नः उत्पद्येत।
वातावरण–विभागेन बुधवासरे निवेदितं यत् बंगालसागरस्य उपसागरस्थं निम्नदाबं अधुना झारखण्डं प्रति प्राप्यते। तेन कारणेन राज्ये महान् आर्द्रभावः प्राप्तः। अस्य प्रभावः बुधवासरे पश्चिम–जिलेषु द्रष्टुं शक्यते, यत्र कतिपयेषु प्रदेशेषु गर्जन–वज्रैः सह वर्षा सम्भवति। अस्मिन्नेव समये त्रिंशत्–चत्वारिंशत् किलोमीटर–गत्याः वेगेन तीव्रवायवः अपि प्रवहिष्यन्ति।
कोलकाता–नगरं सहितं गङ्गेय–दक्षिणबङ्गस्य सर्वेषु जिलेषु बुधवासरे लघु–मध्यमा वर्षा सम्भाव्यते। विभागेन स्पष्टं कृतं यत् कस्यापि स्थले महती वर्षा न भविष्यति। आकाशः सर्वं दिनं मेघैः आच्छन्नः भविष्यति, येन दिनस्य तापमानं किंचित् न्यूनं भविष्यति। परन्तु रात्रौ तापमाने विशेषः अन्तरः न भविष्यति। कालान्तरं लघु–वृष्टिः पुनः पुनः भविष्यति।
वातावरण–विभागेन उक्तं यत् गुरुवासरात् वर्षा न्यूनं भविष्यति, शनिवासरपर्यन्तं च विशेषः परिवर्तनं न भविष्यति। किन्तु रविवासरे यः महालया–दिनः स्यात्, तस्मिन् पुनः लघु–मध्यमा वर्षा सम्भाव्यते। वर्षावसानात् अनन्तरं जनाः अधिकां शोष्म–उमसं चिपचिपां च उष्णतां सहिष्यन्ते।उत्तरबङ्गे शुक्रवासरपर्यन्तं वर्षा अवश्यमेव प्रवर्तिष्यते। दार्जिलिङ्, कलिम्पोंग्, जलपाईगुडी, कूचबिहार, अलीपुरद्वार–जिलेषु बुधवासरात् आरभ्य गर्जन–वज्रैः सह महती वर्षा सम्भाव्यते। तस्मात् अन्येषु अपि उत्तरीय–प्रदेशेषु विविधानि समयानि लघु–मध्यमा वर्षा निरन्तरं भविष्यति।
हिन्दुस्थान समाचार