Enter your Email Address to subscribe to our newsletters
- निगम अधिकारी-कर्मचारी स्वगृहस्य कार्यालयस्य च ई वेस्ट निगम मुख्यालये करिष्यति संग्रहितम्
इंदौरम्, 17 सितम्बरमासः (हि.स.)।मध्यप्रदेशस्य इन्दौर-नगरे “स्वच्छता-ही-सेवा–2025” इत्यस्य अभियानस्य अन्तर्गते “स्वच्छ-उत्सवः” इत्यस्य क्रमेण नगर-निगमेण नगरं स्वच्छं प्रदूषण-मुक्तं च कर्तुं ध्येयनिर्देशेन अद्य बुधवासरात् आरभ्य २ अक्टोबर्-तिथिं यावत् ई-वेस्ट-संग्रहण-अभियानम् प्रारभ्यते।इन्दौर-महापौरः पुष्यमित्र-भार्गव-नामकः उक्तवान् यत् अस्य विशेष-अभियानस्य प्रथम-चरणे निगम-प्रधान-कार्यालये, नेहरू-पार्क-स्थिते इन्दौर-स्मार्ट-सिटी-ऑफिस्-नाम्नि ई-वेस्ट-ड्रॉप-बॉक्सः स्थाप्यन्ते। एषु पेटीषु निगमस्य सर्वे अधिकारी-कर्मचारिणः स्वगृहात् अथवा कार्यालयात् निष्पन्नान् अनुपयोगीन् दूषितान् च इलेक्ट्रोनिक्-उपकरणान्—यथा मोबाइल्, चार्जर्, पंखाः, कम्प्यूटर्-अङ्गानि, बैटरी, दूरदर्शन-यन्त्रं, रिमोट्-यन्त्रं च—समर्पयिष्यन्ति।सः उक्तवान् यत् ई-वेस्ट अद्यतन-काले सर्वाति-गम्भीरः प्रदूषणकारकः अपशिष्टः अस्ति। यदि अस्य निपाटनं वैज्ञानिक-रीत्या न क्रियते तर्हि एषः पर्यावरणस्य मानव-स्वास्थ्यस्य च उभयोः कृते अतीव हानिकारकः भवति। इन्दौर-नगर-निगमेण अस्यां पहलायां केवलं निगम-परिवारः एव न, अपि तु सम्पूर्ण-नगर-नागरिकाः अपि ई-वेस्ट-निपाटनस्य सुरक्षा-दायित्व-सम्बन्धिनं सन्देशं प्राप्तवन्तः।नगर-निगम-आयुक्तः दिलीप-कुमार-यादवः उक्तवान् यत् अयम् अभियानः केवलं एकदिनेयः कार्यक्रमः न, अपि तु निरन्तरं प्रवर्तमानः विशेष-उपक्रमः भविष्यति। अस्य अभियानस्य आगामि-चरणेषु नागरिकाणां सक्रिय-सहभागिता अपि सुनिश्चितीकरिष्यते। नगरस्य विविधानि चिन्हित-स्थलानि ई-वेस्ट-ड्रॉप-बॉक्स-स्थापनाय निर्दिष्टानि, यत्र नागरिकाः स्वान् अनुपयोगीन् इलेक्ट्रोनिक्-उपकरणान् समर्पयितुं शक्नुवन्ति। नगर-निगमेन गृहेभ्यः गृहेभ्यः अपि अपशिष्ट-संग्रहः करिष्यते।महापौरः भार्गवः, निगम-आयुक्तः यादवः च सर्वान् नागरिकान् प्रति अपीलं कृतवन्तौ—यत् सर्वे उत्साहेन अस्मिन् अभियाने भागं गृह्णीयुः, स्वगृहात्, स्वदुकानात्, स्वकार्यालयात् च निष्पन्नान् जर्जरितान् इलेक्ट्रोनिक्-उपकरणान् निर्दिष्ट-स्थलेषु समर्पयन्तु च। तौ उक्तवन्तौ—“भवतः लघुतमा पहलापि इन्दौरं ई-वेस्ट-मुक्तं कर्तुं महद् पादप्रक्षेपः सिद्ध्यति।”
हिन्दुस्थान समाचार