रायपुरस्य तेलीबांधायाम् अद्य सशक्तं भारतं-सशक्तं छत्तीसगढ़म् इति विषये प्रदर्शनी
रायपुरम्, 17 सितंबरमासः (हि.स.)। “सशक्त भारत–सशक्त छत्तीसगढ़ः” इति प्रेरणादायकयात्रायाः विषयेन प्रदर्शनी अद्य बुधवासरे आयोज्यते। आदि–सेवा–पर्वणः अन्तर्गत जनसंपर्क–विभागेन आयोज्यायां अस्मिन प्रदर्शनी–स्थले केन्द्र–सरकारायाः विविधाः उपलब्धयः तथा प्रधानम
रायपुरस्य तेलीबांधायाम् अद्य सशक्तं भारतं-सशक्तं छत्तीसगढ़म् इति विषये प्रदर्शनी


रायपुरम्, 17 सितंबरमासः (हि.स.)। “सशक्त भारत–सशक्त छत्तीसगढ़ः” इति प्रेरणादायकयात्रायाः विषयेन प्रदर्शनी अद्य बुधवासरे आयोज्यते। आदि–सेवा–पर्वणः अन्तर्गत जनसंपर्क–विभागेन आयोज्यायां अस्मिन प्रदर्शनी–स्थले केन्द्र–सरकारायाः विविधाः उपलब्धयः तथा प्रधानमन्त्री नरेन्द्रमोदि–महात्म्यं च व्यक्तित्वं च रचनात्मक–रीत्या दर्शितम् अस्ति।

अस्मिन् प्रदर्शनी–स्थले प्रधानमन्त्रिणा मोदिना देशे सौभाग्य–योजनायाः कार्यान्वयनम्, शहरी–ग्रामीण क्षेत्रेषु विद्युत्–आपूर्तिः, सेना–सम्मानं च सशक्तिकरणम्, वन–रैंक–वन–पेंशन योजना, रक्षा–निर्यातः, सेना–सर्वाधुनिक–शस्त्र–तन्त्र–प्रदानस्य च प्रयासः प्रदर्शितः।

तत् प्रदर्शनीं मार्फत् आतंकवाद–माओवादी–हिंसाया: विरुद्धं दृढनीति, उरी–पुलवामा आक्रमणानन्तरं निर्णायक–सैन्य–कार्यवाहिनी च न्यायिक–सुधारै: सह आतंकवाद–विरुद्धं शक्तिशाली–उपक्रमः दर्शितः।

एतया प्रदर्शनीया निर्धने भ्यः निःशुल्क–राशनं, उज्ज्वला–योजना, आयुष्मान–भारत् तथा जनधन–खाता–योजनाभ्यः सह लक्ष–लक्ष–जनानां जीवनपरिवर्तनस्य विवरणं प्रदत्तम्। छत्तीसगढ–राज्ये महतारी–वन्दन–योजनया सप्तति लक्ष–स्त्रियः आर्थिक–सहाय्यं प्राप्नुवन्ति इति अपि सूचितम्।

अस्मिन् प्रदर्शनी–स्थले प्रधानमन्त्रिणः प्रेरणादायकः जीवन–मार्गः, बाल्यकालः, ईमान्दारिता साहसश्च कथाः विशेषतया दर्शिताः, येन युवा–पीढीः प्रेरणा–लभेत्। अयं आयोजनस्य उद्देश्यम् समाजे नव–चेतनां च विकास–भावनां च दृढीकर्तुम् अस्ति।

हिन्दुस्थान समाचार