Enter your Email Address to subscribe to our newsletters
पूर्वबर्दवानम्, १७ सितम्बरः (हि.स.)। पूर्वबर्दवान्-जिले तृणमूल-काँग्रेसदलं स्वसंगठने परिवर्तनाय सज्जम् अस्ति। प्राप्तसूचनानुसारं अनेके विकासखण्ड-पञ्चायतस्तरीयनेता ग्रामराजनीत्यां संलग्नाः सन्ति, किन्तु ते नगरे एव सुन्दरेषु गृहेषु वसन्ति। केचन आवासः-क्रीतः, अपरजनाः भवनेषु, अपराः भूमिं क्रीत्वा बर्दवाननगरे निवसन्ति।
दलससूत्रानुसारं मंतेश्वर, रायना, भातार, मेमारी-ब्लॉक्-नेता नगरे अधिकं समयं यापयन्ति। स्थानीया कार्यकर्तारः मन्यन्ते यत् संगठनस्य दृढतायै ते ग्रामे एव वसन्तु, यतः ग्रामजनाः सायंकाले चौपाल-चर्चायाम् उपस्थिताः भवन्ति। किन्तु केचन नेता सूर्यास्तात् पूर्वमेव नगरे प्रत्यागच्छन्ति, अन्ये तु त्रिदिनचतुरदिनानन्तरमेव ग्रामं प्रत्यागच्छन्ति।
दलसहयोगिन्यः संस्थाः गतमासेषु ग्रामे ग्रामे गत्वा नेतॄणाम् गतिविधीनां प्रतिवेदनं संकलितवन्तः। तस्मादेव आधारात् संगठनपरिवर्तनाय योजना कृता। जिलास्तरात् आरभ्य युवा-श्रमिकसंगठनपर्यन्तं नूतनपदाधिकारीणां सूची अपि निर्मिता। अस्य मासस्य अन्ते पूर्वबर्दवान्-जिलानेतृत्वस्य सभायाम् अग्रे गतिः निश्चितव्या।
दलनेतृत्वेन विधानसभाचुनावात् पूर्वं संगठनाय नूतनं रूपं दातुं निर्णयः कृतः। पार्टी-महासचिवः अभिषेकबनर्जी, प्रदेशाध्यक्षः सुब्रतबक्सी च पूर्वबर्दवानपदाधिकारीभिः विधायकैश्च सह बैठकं कृतवन्तौ।
अधुना अनेकाः नेतारः टिकट्-प्राप्तये सक्रियाः, स्वसमूहाः च निर्मितवन्तः। किन्तु तृणमूल-नेतृत्वेन स्पष्टं कृतम् यत् प्रत्याशी-चयनं केवलं योग्यता-कार्यकुशलता-छविः (प्रतिष्ठा) इत्येतैः आधारैः एव भविष्यति।
---------------
हिन्दुस्थान समाचार