Enter your Email Address to subscribe to our newsletters
रांची, १७ सितम्बरमासः (हि.स.)। राजधानी-रांच्यां दुर्गोत्सवस्य सज्जता उत्साहेण प्रवृत्ता। विविधाः दुर्गापूजा-समित्यः एकतोऽपरं भव्यपण्डालान् निर्मायन्ते। तेषु कचहरीमार्ग-स्थितया श्री-दुर्गापूजा-समित्या भुतहातालाब्-क्षेत्रे काल्पनिकमन्दिररूपेण विशालः पण्डालः निर्मीयते। अत्र षट्-फुट्-उन्नता माता-दुर्गायाः दिव्या प्रतिमा प्रतिष्ठापयिष्यते। मूर्तेः निर्माणं मूर्तिकारः रामपालः करोति। पण्डालनिर्माणं पश्चिमबङ्गस्य कलाकारः प्रदीपबङ्गाली, मातादीन-टेन्ट्-हाउस-कर्मकाराश्च नियच्छन्ति। सम्पूर्णः परिसरः आकर्षकविद्युत्सज्जया, तोरणद्वारैः, दीपप्रकाशव्यवस्थया ध्वनिसंयन्त्रैश्च अलङ्कृतः भविष्यति। पण्डालनिर्माणे विंशतिः कारीगराः संलग्नाः।
समितेः अध्यक्षः संजयसिंहः अवदत् यत् पण्डालस्य उन्नतिः ३५ फुट्, दीर्घता ३५ फुट्, विस्तारः ४० फुट् भविष्यति। तेनोक्तं यत् विद्युत्सज्जायाः व्ययः ८१ सहस्ररूप्यकाणि, पण्डालनिर्माणे त्रयः लाखाः, प्रतिमायाः कृते १.११ लाखाः—एवं कुलव्ययः अष्टलक्षरूप्यकाणि। सप्तम्यां नवपत्रिका-प्रवेशात् परं भक्तजनानामर्थं पटः उद्घाटितः भविष्यति। सप्तमी-आष्टमी-नवमी-दशमी-विसर्जनदिनेषु भव्यभण्डारः आयोजयिष्यते।
अस्य आयोजनस्य सफलतायै नमनभारतीयः, किशोरसाहुः, शङ्करदुबेः, राजकुमारगुप्तः, रमेशसिंहः, दिलीपगुप्तः, विशालकृष्णः, महेशचन्द्रः, उमङ्सुलतानियः, प्रिन्समहता, उदयसाहुः, राहुलसिंहः च अन्यैः सह परिश्रमं कुर्वन्ति।
---------------
हिन्दुस्थान समाचार