Enter your Email Address to subscribe to our newsletters
औरैया, 17 सितंबरमासः (हि. स.)।उत्तरप्रदेशस्य औद्योगिककृषिक्षेत्रे च महत्त्वपूर्णः जिल्ला औरैया अद्य स्वस्य स्थापना–दिवसस्य उत्सवम् अनुष्ठातुम् आरब्धवान्। यः दिवसः २८ वर्षाः पूर्वं, अर्थात् १७ सितम्बर् १९९७ तमे दिने, तद्कालिनस्य प्रदेश–सरकारया प्रशासनिक–पुनर्गठनस्य अन्तर्गत इटावा जिल्लायाः औरैया च बिधूना तहसीलः पृथक् कृत्वा नवजिल्लायाः निर्माणं कृतम्। तस्मात् दिनाङ्कात् एषः दिवसः जिल्लायाः स्थापना–दिवसः गर्वेण उत्साहेण च प्रतिवर्षं मन्यते।
इतिहासकारः बीरेंद्रसिंहः सेंगरः उक्तवान् यत् औरैयायाः अतीतं अतिगौरवपूर्णं आसीत्। प्राचीनकाले एषः क्षेत्रः पांचालराज्यस्य अंगम् आसीत्, वैदिक–पौराणिकपरम्पराभिः च गभीरतया सम्बन्धितम्। १३ शताब्दे अस्मिन्स्थले सेंगर–राजपूतानां शासनं स्थापितम्। सेंगरवंशस्य महाराजाधिराजः विशोकदेवः कन्नौजस्य सम्राट् जयचन्द् गहरवारस्य भगिन्या देवकलाया विवाहं कृतवान्। विवाहे दहेजरूपेण लब्धे भूमौ तेन देवकली–मन्दिरस्य निर्माणं कृतम्, यत् अद्यापि जिल्लायाः सांस्कृतिक–पहचानायाः धार्मिक–आस्थायाः प्रमुखकेंद्रं वर्तते।
मुगलकाले एषः क्षेत्रः प्रशासनिक–दृष्ट्या मुगुलानां अधीनम् आसीत्, तु स्थानीय–राजपूतजनजातयः दीर्घकालं संघर्षरताः। १७६० तमे अहमदशाहदुर्रानी–आक्रमणानन्तरं एषः प्रदेशः रोहिलासरदाराणां अधीनं दत्तः। १९ शताब्दे अङ्ग्रेजैः एषः क्षेत्रः नियंत्रितम् कृतम् तथा औरैयाम् इटावा–जिल्लायाः तहसील रूपेण स्थाप्यते। अङ्ग्रेज़–शासनकाले अपि औरैयायाः जनाः स्वातन्त्र्य–संग्रामे उत्साहपूर्वकं भागं ग्रहीतवन्तः, अनेकाः सेनानी च देशस्य स्वतन्त्र्याय बलिदानं दत्तवन्तः।
अद्य औरैया जिल्ला आधुनिक–औद्योगिककृषिकेन्द्ररूपेण परिचितः। अत्र गैस अथॉरिटी ऑफ़ इंडिया लिमिटेड (GAIL) सहित पेट्रोलियम–उद्योगाः, कारखानाः च बहवः लघु–महान्तः औद्योगिकप्रतिष्ठानाः सञ्चालिताः। कृषिक्षेत्रे अत्र भूमिः अतिउपजाऊ, यत्र गोधूमः, धान्यम्, आलूकन्दः, मक्का च दलहनानि च सम्पूर्णफलितानि भवन्ति।
स्थापना–दिवसे जिल्लायाः भिन्न–भिन्न सांस्कृतिक–सामाजिक कार्यक्रमाः आयोजनं कुर्वन्ति। प्रशासनिक–सामाजिकसंस्थाः औरैयायाः ऐतिहासिकधरोहराणि संरक्षितुं तथा जिल्लायाः विकासस्य नवानि शिखराणि प्राप्तुं संकल्पिताः।
---------------
हिन्दुस्थान समाचार