मध्य प्रदेशे एकं मासं यावत् चलद्राष्ट्रिय पोषणं मासाभियानस्य शुभारंभः अद्यारभ्य
भोपालम्, 17 सितंबरमासः (हि.स.)। “मिशन पोषणम् 2.0” इत्यस्य अन्तर्गतं मध्यप्रदेशे अद्य (बुधवासरे) आरभ्य १६ अक्टोबर् २०२५ पर्यन्तं “राष्ट्रियः पोषण-मासः” आचरिष्यते। अस्य वर्षस्य आयोजनं अष्टमः पोषण-मासः भविष्यति, यस्मिन् राज्य-जिला-परियोजना-आङ्गनवाडी-स्
मध्य प्रदेश में एक माह तक चलने वाले राष्ट्रीय पोषण माह अभियान की शुरूआत आज से


भोपालम्, 17 सितंबरमासः (हि.स.)।

“मिशन पोषणम् 2.0” इत्यस्य अन्तर्गतं मध्यप्रदेशे अद्य (बुधवासरे) आरभ्य १६ अक्टोबर् २०२५ पर्यन्तं “राष्ट्रियः पोषण-मासः” आचरिष्यते। अस्य वर्षस्य आयोजनं अष्टमः पोषण-मासः भविष्यति, यस्मिन् राज्य-जिला-परियोजना-आङ्गनवाडी-स्तरयावत् सामुदायिक-सहभागितया विषय-आधारित-क्रियाकलापाः सञ्चालनं प्राप्स्यन्ति।

जनसम्पर्क-अधिकारी बिन्दु सुनील-नाम्नी उक्तवती यत् पोषण-मासस्य प्रमुखाः विषयाः सन्ति—स्थूलता-नियन्त्रणम् (अल्प-लवणं, अल्प-शर्करा, अल्प-तैलम्), प्रारम्भिक-बाल्यावस्था-परिचर्या-शिक्षणम् (“पोषणम् अपि पठनम् अपि”),

शिशु-बाल-आहार-प्रथाः,

पुरुष-सहभागिता, “एकं वृक्षं मातुः नाम्नि” इत्यस्य संकल्पः,स्थानिक-उत्पन्नानाम् अभिवर्धनं च। पोषण-मासे “आईवाईसीएफ” परामर्श-सत्राणि, व्यञ्जन-प्रतियोगिता, “फिटनेस् चैलेञ्ज्”, योग-दिवसः, “किचन्-गार्डन्”-अभियानम्, स्थानिक-उत्पन्नानां प्रचारः च भविष्यन्ति। “पोषणम् अपि पठनम् अपि” इति विषयाधारेण आङ्गनवाडिषु कथाकथनम्, पपेट-शो, क्रियात्मकाधारित-शिक्षण-कार्यक्रमाः च आयोज्यन्ते।

सा उक्तवती यत् जन-जागरूकतायै नट्य-नुक्कड्-नाटकाः, आकाशवाणी-ध्वन्यालापाः, “सोशल्-मीडिआ”-अभियानम् (#PoshanMaah2025), सामुदायिक-रेडियो-सेवा च उपयुज्यन्ते। स्वास्थ्य-, शिक्षा-, पंचायत्-, कृषिः-, खाद्य-, आयुष्-, जल-जीवन-मिशन-, क्रीडा-युवा-कल्याण-इत्यादिभिः विविधान् विभागान् स्थानिक-अशासकीय-संस्थाभिः च सह अभियानस्य सहभागिता भविष्यति। एषः अभियानः “सुपोषित-भारत” इत्यस्य लक्ष्यानां सिद्ध्यै एकं महत्त्वपूर्णं पादप्रक्षेपः भविष्यति।

---------------

हिन्दुस्थान समाचार