Enter your Email Address to subscribe to our newsletters
भोपालम्, 17 सितंबरमासः (हि.स.)।
“मिशन पोषणम् 2.0” इत्यस्य अन्तर्गतं मध्यप्रदेशे अद्य (बुधवासरे) आरभ्य १६ अक्टोबर् २०२५ पर्यन्तं “राष्ट्रियः पोषण-मासः” आचरिष्यते। अस्य वर्षस्य आयोजनं अष्टमः पोषण-मासः भविष्यति, यस्मिन् राज्य-जिला-परियोजना-आङ्गनवाडी-स्तरयावत् सामुदायिक-सहभागितया विषय-आधारित-क्रियाकलापाः सञ्चालनं प्राप्स्यन्ति।
जनसम्पर्क-अधिकारी बिन्दु सुनील-नाम्नी उक्तवती यत् पोषण-मासस्य प्रमुखाः विषयाः सन्ति—स्थूलता-नियन्त्रणम् (अल्प-लवणं, अल्प-शर्करा, अल्प-तैलम्), प्रारम्भिक-बाल्यावस्था-परिचर्या-शिक्षणम् (“पोषणम् अपि पठनम् अपि”),
शिशु-बाल-आहार-प्रथाः,
पुरुष-सहभागिता, “एकं वृक्षं मातुः नाम्नि” इत्यस्य संकल्पः,स्थानिक-उत्पन्नानाम् अभिवर्धनं च। पोषण-मासे “आईवाईसीएफ” परामर्श-सत्राणि, व्यञ्जन-प्रतियोगिता, “फिटनेस् चैलेञ्ज्”, योग-दिवसः, “किचन्-गार्डन्”-अभियानम्, स्थानिक-उत्पन्नानां प्रचारः च भविष्यन्ति। “पोषणम् अपि पठनम् अपि” इति विषयाधारेण आङ्गनवाडिषु कथाकथनम्, पपेट-शो, क्रियात्मकाधारित-शिक्षण-कार्यक्रमाः च आयोज्यन्ते।
सा उक्तवती यत् जन-जागरूकतायै नट्य-नुक्कड्-नाटकाः, आकाशवाणी-ध्वन्यालापाः, “सोशल्-मीडिआ”-अभियानम् (#PoshanMaah2025), सामुदायिक-रेडियो-सेवा च उपयुज्यन्ते। स्वास्थ्य-, शिक्षा-, पंचायत्-, कृषिः-, खाद्य-, आयुष्-, जल-जीवन-मिशन-, क्रीडा-युवा-कल्याण-इत्यादिभिः विविधान् विभागान् स्थानिक-अशासकीय-संस्थाभिः च सह अभियानस्य सहभागिता भविष्यति। एषः अभियानः “सुपोषित-भारत” इत्यस्य लक्ष्यानां सिद्ध्यै एकं महत्त्वपूर्णं पादप्रक्षेपः भविष्यति।
---------------
हिन्दुस्थान समाचार