भूमि-अधिकारसम्मेलनं’ वृहद् रूपेण आयोजयितुं निर्णयः कृतः
हल्द्वानी, 17 सितंबरमासः (हि.स.)। अखिलभारतीयकिसानमहासभाया: बागजालाकमेटी नेतृत्वे ग्रामजनानाम् अनिश्चितकालीनधरणाप्रदर्शनम् एकत्रितम् ३१तमं दिनम् अपि अविरतम् आसीत्। बागजालाग्रामस्य अष्टसूत्रीयमांगानाम् अन्तर्गतं सहस्रशः ग्रामजनाः धरणाप्रदर्शने भागम् अक
भूमि अधिकार सम्मेलन को विशाल रूप से आयोजित किया जाएगा : आनन्द सिंह नेगी


हल्द्वानी, 17 सितंबरमासः (हि.स.)। अखिलभारतीयकिसानमहासभाया: बागजालाकमेटी नेतृत्वे ग्रामजनानाम् अनिश्चितकालीनधरणाप्रदर्शनम् एकत्रितम् ३१तमं दिनम् अपि अविरतम् आसीत्। बागजालाग्रामस्य अष्टसूत्रीयमांगानाम् अन्तर्गतं सहस्रशः ग्रामजनाः धरणाप्रदर्शने भागम् अकुर्वन्।

अखिलभारतीयकिसानमहासभाया: प्रदेशाध्यक्षेन आनन्दसिंहनगीणगे उक्तम्— अद्य यथा सहस्रजनाः धरणे भागं अकुर्वन् तेन स्पष्टं यत् अस्मिन् आन्दोलनस्य सफलता सुनिश्चिता भविष्यति। २० सितम्बरमासे बुधपार्क् हल्द्वानी मध्ये महती ‘भूमिअधिकारसम्मेलनं’ आयोज्यते, यस्मिन् बागजालासहितं समस्तवनभूमिः, नजूलभूमिः, कच्चीभूमयः च दशकेभ्यः निवासिनः सहभागीभूयाः स्वदावेदारी प्रस्तुता भविष्यति।

३१ तमे दिने धरणे किसानमहासभाया: प्रदेशाध्यक्षेन आनन्दसिंहनगीणगे, नगरनिगमः हल्द्वानी वार्डसदस्यः रोहितकुमारः, बिंदुखत्ता कांग्रेस्-कमेटी सदस्याः पुष्करसिंहदानू, कुंदनसिंहमेहता, प्रदीपबथ्याल, गिरधरबम, रमेशकुमारः, गोविन्दबल्लभभट्टः, सुल्तानगरी मोहनसिंहः, बचीसिंहकपकोटी च समर्थनाय आगताः।

अस्मिन् धरणे डॉ. उर्मिलारैस्वाल्, वेदप्रकाशः, डॉ. कैलाशपाण्डेयः, गोपालसिंहबिष्टः, प्रेमसिंह नयालः, गोपालसिंहबिष्टः, अनीता अन्ना, दीवानसिंहबर्गली, चन्दनसिंहमटियाली च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता