Enter your Email Address to subscribe to our newsletters
जलपाईगुड़ी, 17 सितंबरमासः (हि.स.)।उत्तरबङ्गस्य चायकृषिक्षेत्रेषु मङ्गलवासरे २० प्रतिशतदरस्य बोनस–वितरणस्य प्रारम्भे एव तृणमूलकांग्रेस्–नामधेयेन श्रमिकेभ्यः जबरन–वसूलीकरणस्य आरोपः नूतनविवादं जनयितवान्। श्रमिकाः उक्तवन्तः यत् बोनस–प्राप्तेः अनन्तरं तेषु अतिरिक्तं धनं याच्यते, यत् असन्तोषं जनयति।अस्मिन् आरोपे तृणमूल–चायश्रमिकसंघस्य केन्द्रीयसमितेः अध्यक्षः नकुलः सोनारः सफलं निवेदयत्। सः उक्तवान् यत् संगठनस्य पक्षतः प्रतिवर्षं रसीदद्वारा श्रमिकेभ्यः ५० रूप्यकाणि ‘बोनस–चन्दा’रूपेण गृह्यन्ते, एवं नूतनः प्रचलनः नास्ति। तस्य अनुसारं सर्वे संगठनाः एवम् आचरन्ति, किन्तु यदि कोऽपि रसीदविना संगठनस्य नाम धृत्वा श्रमिकेभ्यः अतिरिक्तधनं गृह्णाति तर्हि तस्मिन् क्रियावली सम्पादिता भविष्यति।भारतीयजनतापक्षस्य सम्बन्धिन्या भारतीयटी–वर्कर्स् यूनियन नामकसंघेण तृणमूलं प्रति तीव्रः आक्रमणः कृतः। संघस्य अध्यक्षः युगल झा आरोपितवान् यत् वसूलीसहित कतिपय बागानप्रशासनानि बोनसदाने विलम्बं कुर्वन्ति। सः उक्तवान् यत् अस्मिन विषयः सम्बन्धिनि बागानेषु गेट–मीटिङ्ग् आयोज्यते, तथा १८ सितम्बर् दिनाङ्के श्रमविभागस्य घेरेव कर्तव्यं भविष्यति।वास्तवतः राज्यसर्वकारस्य एडवाइजरी–अनुसारं अस्मिन वर्षे २० प्रतिशतदरं बोनसदानस्य निर्देशः प्रदत्तः। अद्यतनपर्यन्तं पहाड, तराई, दुआर्स्–संयुक्ते २७६ चायबागानेषु १५२ बागानेषु बोनस–वितरणं सम्पूर्णं कृतम्। गतवर्षे दुआर्स्–क्षेत्रे श्रमिकेभ्यः १६ प्रतिशत–बोनसः प्रदत्तः। अस्मिन वर्षे २० प्रतिशत–बोनसस्य प्राप्तेः श्रमिकेषु उत्साहः दृष्टः, ग्रामिण–हाट–बजारेषु च रौनकं दृश्यते।इन्डियन–टी–प्लान्टर्स्–एसोसिएशनस्य दुआर्स्–शाखायाः सचिवः रामावतारः शर्मा उक्तवान् प्रतिदिनं कतिपय बागानेषु बोनसः प्रदत्तः, अन्येषु बागानेषु किश्तिभ्यः भुगतानस्य वार्ता क्रियते। जलपाईगुड़ी निकटे रायपुर–चायबागानं विगताष्टवर्षेऽपि निष्क्रियम् अस्ति। तत्र श्रमिकाः चायपत्तान् विक्रीत्वा जीविकां यापयन्ति, यद्यपि सर्वकारस्य पक्षतः आवश्यकाः सुविधाः प्रदत्ताः सन्ति।
हिन्दुस्थान समाचार