Enter your Email Address to subscribe to our newsletters
प्रधानमन्त्रिणः नरेन्द्रमोदिनः पञ्चसप्ततितमे जन्मदिने मुख्यमन्त्रिणा योगिना आदित्यनाथेन लखनऊनगरात् कृतः सेवा-पखवाड़ा २०२५ इत्यस्य शुभारम्भः
लखनऊ, १७ सितम्बरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे प्रधानमन्त्रिणः नरेन्द्रमोदिनः पञ्चसप्ततितम-जन्मदिनस्य अवसरात् लखनऊतः सेवा-पखवाड़ा २०२५ आरम्भं कृतवान्। अस्मिन्नेव काले सः प्रधानमन्त्रिणं स्तुत्वा तस्मै २५ कोटि-प्रदेशवासिनां पक्षतः जन्मदिने शुभकामनाः बधाइश्च दत्तवान्। मुख्यमन्त्री पत्रकारान् सम्बोध्य उक्तवान् यत् सेवा-पखवाड़ा कार्यक्रमः १७ सितम्बरात् २ अक्टोबरपर्यन्तं प्रवर्तिष्यते, अस्मिन् समाजं संयोजयतः विविधानि रचनात्मककार्याणि समाविष्टानि भविष्यन्ति।
मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् एषः अस्माकं सर्वेषां सौभाग्यं यत् सेवा-पखवाड़स्य आरम्भः प्रधानमन्त्रिणः नरेन्द्रमोदिनः पावनजन्मदिनात् भवति। प्रधानमन्त्रि मोदी केवलं भारतस्य एव न, अपितु विश्वस्य अपि अतिदूरदर्शीः जनप्रियः च नेता अस्ति। अद्य सम्पूर्णं विश्वं प्रधानमन्त्रिणः मोदिनः नेतृत्वे नूतनस्य भारतस्य दर्शनं कुर्वन्ति। यः भारतः कदाचित् अनुगामी इति गण्यते स्म, अद्य तु आत्मविश्वासेन विश्वं प्रेरयति।
एकादशवर्षाणाम् उपलब्ध्यः निर्मीयन्ति प्रत्येकक्षेत्रेषु नूतनाः प्रतिमानाः
मुख्यमन्त्रिणा प्रधानमन्त्रिणः मोदिनः नेतृत्वे प्राप्ताः उपलब्धयः परिगण्यन्ते। गत-एकादशवर्षेषु भारतः सर्वेषु क्षेत्रेषु अभूतपूर्वाः सफलताः प्राप्नोत्। अर्थव्यवस्था, विरासत्, आधारसंरचना, निवेशः, नियुक्तयः, शिक्षा, स्वास्थ्य, कृषिविकासः, जलसंसाधनं च—एतेषु सर्वेषु नूतनाः प्रतिमानाः स्थापिता भवन्ति। ग्रामः, दरिद्रः, कृषकः, युवाः, नार्यः, दलितः, वञ्चितः समाजः—एतेषां सर्वेषां प्राथमिकतायाः कारणात् प्रत्येकनागरिकस्य जीवनम् व्यापकं परिवर्तनं प्राप्तम्। एतस्मात् एव कारणात् गत-एकादशवर्षेषु २५ कोटि जनाः दरिद्ररेखायाः उपरि उत्थिताः।
रामललातः महाकाललोकपर्यन्तं आस्थायाः विरासतसश्च सम्मानः
योगी आदित्यनाथः उक्तवान् यत् विरासतस्य सम्मानः अधुना केवलं घोषणामात्रं न, वास्तविकता अस्ति। अयोध्यायां ५०० वर्षाणां अनन्तरं रामललायाः भव्यं मन्दिरम् निर्मितम्। काशीविश्वनाथधामस्य पुनर्निर्माणं वैश्विकं जगत् आकर्षयति। केदारनाथ-बद्रीनाथधामयोः कायाकल्पः जातः। महाकाल-लोकस्य निर्माणं च अन्येषां धार्मिकस्थलानां सुन्दरिकरणं च नूतनभारतस्य पहचानं जातम्। बाबासाहेब डॉ. भीमराव आंबेडकर, सन्त रविदास, महर्षि वाल्मीकि इत्यादीनां महापुरुषाणां स्मृतिभ्यः सम्बन्धिनः अनेकाः रचनात्मककार्याणि अपि कृतानि, ये सामाजिकन्यायस्य उत्थानस्य च दिक्षु मीलपत्थररूपेण सिद्धाः।
कोविड-प्रबन्धने भारतः अभवत् वैश्विकः आदर्शः
मुख्यमन्त्रिणा प्रधानमन्त्रिणः मोदिनः नेतृत्वे कोविड्कालस्य व्यवस्थापनम् अपि स्मारितम्। यदा सम्पूर्णं विश्वं महामारीसमीपे असहायम् आसीत्, तदा भारतः श्रेष्ठं कोविड-व्यवस्थापनम् आदर्शरूपेण प्रस्तुतवान्। यत्र शतवर्षेषु का अपि वैक्सीन भारतं न प्राप्तवती, तत्र प्रधानमन्त्रिणः मोदिनः नेतृत्वे केवलं नव-मासेषु कोविड-वैक्सीन विकसिताभूत्। न केवलं भारतवासिभ्यः निःशुल्कं वैक्सीन प्रदत्ता, अपि तु दशाधिकेभ्यः मित्रदेशेभ्यः अपि निःशुल्कं वैक्सीन प्रदत्ता। एतेन भारतः संकटकाले सहयोगिरूपेण विश्वसामक्षं उदाहरणं जातः।
स्वास्थ्य-पोषणयोः क्षेत्रयोः महान् अभियानः
मुख्यमन्त्रिणा उक्तं यत् सेवा-पखवाड़ा इत्यस्य प्रथमः चरणः “स्वस्थ-नारी, सशक्त-परिवारः” इति अभियानः। अस्य अन्तर्गते नार्याः स्वास्थ्य-परीक्षा, पोषणसम्बद्धाः कार्यक्रमाः, जागरूकता-गतिविधयः च आयोज्यन्ते। लखनऊतः शुभारम्भः कृत्वा सम्पूर्णे प्रदेशे अस्य विस्तारः क्रियते। भारतीयजनतायुवामोर्चेन प्रतिजिले रक्तदानशिविराणि आयोज्यन्ते। आगामिदिनेषु स्वास्थ्य-कल्याण-केन्द्रेषु, प्राथमिकस्वास्थ्यकेन्द्रेषु, सामुदायिकस्वास्थ्यकेन्द्रेषु, जिलाचिकित्सालयेषु, चिकित्सा-महाविद्यालयेषु च स्वास्थ्यशिविराः परीक्षासम्बद्धाः कार्यक्रमाः च भविष्यन्ति। एतेन आवश्यकता-युक्ताः निःशुल्कसुविधाः प्राप्स्यन्ति, सामान्यानां च स्वास्थ्य-जागरूकता वर्धिष्यति।
विकसित-भारत २०४७ इत्यस्य लक्ष्यम्
योगी आदित्यनाथः उक्तवान् यत् विकसित-भारत-विकसित-उत्तरप्रदेशयोः, आत्मनिर्भरभारत-आत्मनिर्भरउत्तरप्रदेशयोः च लक्ष्याः परस्परं सम्बद्धाः। एतान् साधयितुं प्रधानमन्त्रिणः मोदिनः विजनम् २०४७ अस्मान् मार्गदर्शनं करोति। एतत् लक्ष्यं दृष्ट्वा प्रदेशे प्रबुद्धजनसम्मेलनानि आयोज्यन्ते। १९-२० सितम्बरयोः भवतः एते सम्मेलनाः सर्वैः जनप्रतिनिधिभिः, मन्त्रिभिः, सांसदैः, विधायकैः च सह अग्रे नीयन्ते।
युवानां कृते “नमो-मैराथन् इति”
मुख्यमन्त्रिणा उक्तं यत् २१ सितम्बरदिने व्यापक-जनजागरणाय “नमो-मैराथन” इत्यस्य आयोजनं उत्तरप्रदेशस्य १७ महत्त्वपूर्णनगरसु क्रियते। २५ सितम्बरदिने अन्त्योदयस्य प्रणेता पण्डित-दीनदयाल-उपाध्यायस्य जयंती बूथस्तरे पूर्णभव्यतया मन्यते। अस्मिन् अवसरि मुख्यमन्त्री योगी आदित्यनाथः, उपमुख्यमन्त्रिणौ केशवप्रसाद-मौर्यः ब्रजेशपाठकः च, वित्त-संसदीयकार्य-मन्त्री सुरेशखन्नः च अन्ये मन्त्री-जनप्रतिनिधयः-अधिकारीणः च उपस्थिताः।
प्रधानमन्त्रिणः नरेन्द्रमोदिनः पञ्चसप्ततितम-जन्मदिनस्य अवसरात् आयोज्य प्रदर्शिन्याः मुख्यमन्त्रिणा योगी आदित्यनाथेन फीता छित्त्वा दीपं प्रज्वाल्य शुभारम्भः कृतः। अस्मिन् अवसरि प्रधानमन्त्रिणः नरेन्द्रमोदिनः जीवनस्य विविधानां पक्षानामाधारितं प्रदर्शिनिं सः अवलोकितवान्। अस्मिन् चित्रप्रदर्शिन्यां प्रधानमन्त्रिणः मोदिनः बाल्यकालात् प्रधानमन्त्रिपदं पर्यन्तं सम्पूर्णयात्रा चित्रिताभूत्। आगामी १५ दिनेषु सर्वे जना एतस्याः प्रदर्शिन्याः अवलोकनं कर्तुं शक्नुवन्ति।---------------
हिन्दुस्थान समाचार