भाङ्गडप्रदेशे पुनः राजनैतिकसंघर्षः, तृणमूलकार्यकर्ता आहतः
दक्षिण 24 परगना, १७ सितम्बरमासः (हि.स.)। दक्षिण 24 परगना-जनपदस्य भाङ्गडक्षेत्रे हाथिशाला सिक्स लेन इत्यस्मिन् प्रदेशे मंगलवासरे रात्रौ तृणमूलकाँग्रेस् दलस्य आई.एस्.एफ्. दलस्य च कार्यकर्तृभिः भीषणः विवादः अभवत्। आरोपः अस्ति यत् आई.एस्.एफ् नेता करीमुल्
भाङ्गडप्रदेशे पुनः राजनैतिकसंघर्षः, तृणमूलकार्यकर्ता आहतः


दक्षिण 24 परगना, १७ सितम्बरमासः (हि.स.)। दक्षिण 24 परगना-जनपदस्य भाङ्गडक्षेत्रे हाथिशाला सिक्स लेन इत्यस्मिन् प्रदेशे मंगलवासरे रात्रौ तृणमूलकाँग्रेस् दलस्य आई.एस्.एफ्. दलस्य च कार्यकर्तृभिः भीषणः विवादः अभवत्। आरोपः अस्ति यत् आई.एस्.एफ् नेता करीमुल् इस्लामः स्वसमर्थकैः सह स्थानीयं तृणमूलकार्यकर्तारं अशरफुल् मोल्लां प्रति आक्रमणं कृतवान्। तस्मिन् मारणे अशरफुल् गम्भीररूपेण आहतः। आरोपः अपि अस्ति यत् तं भुसुण्डिप्रहारेण आहतवन्तः, यस्य परिणामस्वरूपं तस्य शीर्षे गम्भीरा आघातः जातः।

स्थानीयस्रोताः कथयन्ति यत् हाथिशालायाः इन्फोसिस्-संस्थायाः समीपे प्रतिदिनवत् मङ्गलवासरे अपि सायं राजनैतिकदलेषु कतिपयकार्यकर्तारः समागताः आसन्। तस्मिन्नेव समये आई.एस्.एफ् नेता करीमुल् इस्लामः स्वसमर्थकैः सह आगतः। वार्तालापस्य समये उभयपक्षयोः मध्ये विवादः उद्भूतः च आसन्। शीघ्रमेव स्थितिः विकटतां प्राप्तवती।

घटनायाः अनन्तरं यदा तृणमूलकार्यकर्तारः तत्र आगच्छन्, तावत्कालमेव आई.एस्.एफ् समर्थकाः तस्मात् स्थलं पलायिताः। किन्तु आई.एस्.एफ् दलस्य पक्षेण आरोपः नाङ्गीकृतः। ते वदन्ति—तृणमूलकार्यकर्तारः स्वयमेव परस्परं मारणं कृत्वा दोषं आई.एस्.एफ् उपरि आरोपितवन्तः।

घटनासूचनां प्राप्त्यैव पोलेरहाट-स्थानकस्य पुलिस् तत्र आगत्य स्थितिं नियन्त्रणम् अकरोत्। तृणमूलकाँग्रेस् पक्षतः थानेषु शिकायतिः अपि दत्तवती, किन्तु अद्यापि कस्यापि गिरफ्तारी नाभवत्।

---------------

हिन्दुस्थान समाचार