घोषणा - अधुना कला–विज्ञान–वाणिज्य–उत्तीर्णाः स्नातकाः बेरोजगाराः युवक–युवत्यः अपि लप्स्यन्ते “स्वयं सहायता भत्ता–योजना
पाटलिपुत्रम्, 18 सितम्बरमासः (हि.स.)। मुख्यमंत्री नीतीशकुमारः विपक्षी–दलेभ्यः एकमपि निर्वाचन–विषयं न त्यक्तुमिच्छन्ति। अस्यां श्रेण्याम् एव गुरुवासरे तेन राज्य–सर्वकारस्य “सप्त–निश्चय–कार्यक्रम” अन्तर्गतं पूर्वमेव सञ्चालितं “मुख्यमंत्री–निश्चय–स्वयं
मुख्यमंत्री नीतीश की एक्स पर की गई पोस्ट की फोटो


पाटलिपुत्रम्, 18 सितम्बरमासः (हि.स.)। मुख्यमंत्री नीतीशकुमारः विपक्षी–दलेभ्यः एकमपि निर्वाचन–विषयं न त्यक्तुमिच्छन्ति। अस्यां श्रेण्याम् एव गुरुवासरे तेन राज्य–सर्वकारस्य “सप्त–निश्चय–कार्यक्रम” अन्तर्गतं पूर्वमेव सञ्चालितं “मुख्यमंत्री–निश्चय–स्वयं सहायता–भत्त–योजना” विस्तारितम्। अस्याः अन्तर्गतं मध्यमा उत्तीर्णाः युवक–युवत्यः पूर्वमेव यत् “स्वयं सहायता–भत्त” लाभं प्राप्नुवन्ति, तदेव लाभं अधुना कला–विज्ञान–वाणिज्य–उत्तीर्णाः स्नातकाः बेरोजगाराः युवक–युवत्यः अपि लप्स्यन्ते इति निर्णयः कृतः।

मुख्यमंत्री गुरुवासरे प्रातः एक्स् इत्यस्मिन् पत्रप्रेषण कृत्वा एतस्य सूचना दत्तवान्। सः उक्तवान्—“नवम्बर् २००५ तमे वर्षे नूतन–सर्वकार–निर्माणानन्तरं यावत्, अधिकं अधिकं युवेभ्यः सर्वकारी–रोजगार च रोजगारं च दातुं, तान् च सशक्तान् सक्षमांश्च कर्तुं, अस्माकं प्राथमिकता आसीत्। भवन्तः अवगतानि यत् आगामी–पञ्चवर्षेषु एक–कोटि–युवानां प्रति सर्वकारी–रोजगार–दातुं लक्ष्यं निश्चितम्। आगामि–काले सर्वकारी–निजी–क्षेत्रयोः विशाल–संख्यायाम् एव नवीनाः रोजगार–अवसराः स्रष्टुं शक्यन्ते। अस्य निश्चित–लक्ष्यस्य प्राप्तये युवेभ्यः कौशल–विकास–प्रशिक्षणं दत्तं यत् ते रोजगारं प्राप्नुयुः। मम हर्षस्य विषयः यत् राज्य–सर्वकारस्य सप्त–निश्चय–कार्यक्रमान्तर्गतं पूर्वमेव सञ्चालितं मुख्यमंत्री–निश्चय–स्वयं सहायता–भृतिः–योजना विस्तारितं जातम्।”

मुख्यमंत्री उक्तवान्—“अस्याः अन्तर्गतं मध्यमा–उत्तीर्णाः युवक–युवत्यः ये पूर्वमेव लाभं प्राप्नुवन्ति, अधुना कला–विज्ञान–वाणिज्य–उत्तीर्णाः स्नातकाः बेरोजगाराः युवक–युवत्यः अपि लाभं प्राप्स्यन्ति। ये २०–२५ वर्षायसः स्नातक–उत्तीर्णाः युवक–युवत्यः अन्यत्र न अध्ययनशीलाः, रोजगार–लाभाय प्रयत्नशीलाः, किन्तु न तु स्व–रोजगारं नापि सर्वकारी–निजी–गैर–सर्वकारी–नियोजनं प्राप्नुवन्ति—तेभ्यः अपि १००० रूप्यकाणि प्रतिमासं यावत् अधिकतमं द्वौ वर्षौ यावत् ‘मुख्यमंत्री–निश्चय–स्वयं सहायता–भृतिः’ इति प्रदास्यते।”

सः अवदत्—“मम अपेक्षा यत् एषः सहायता–भत्तः युवक–युवत्यैः आवश्यक–प्रशिक्षण–प्राप्त्यर्थं प्रतियोगिता–परीक्षा–तैयारी–कर्मणि च उपयुज्येत, येन तेषां भविष्यं सुरक्षितं भवेत्। राज्य–सर्वकारस्य एषा दूरदर्शिनी–प्रयासः तेन हेतुना यत् राज्यस्य युवेभ्यः अधिकाधिकाः रोजगार–अवसराः लभ्येरन्। अत्रस्थाः शिक्षिताः युवा आत्मनिर्भराः, दक्षाः, रोजगारोन्मुखाश्च भवन्तु, देशस्य राज्यस्य च विकासे स्वीयं महत्वपूर्णं योगदानं ददतु।”

हिन्दुस्थान समाचार / अंशु गुप्ता