Enter your Email Address to subscribe to our newsletters
हावड़ा, 18 सितम्बरमासः (हि.स.)।
धर्मः यस्य-यस्य, उत्सवः सर्वेषाम्—इति वाक्यं हावड़ा-जनपदस्य बागनान-प्रदेशे नून्टिया-तरुण-दल-संघ-कृत-दुर्गापूजा-मण्डपे साक्षात्कृतं दृश्यते। भुनेडा-ग्रामे निर्मीयमाणः अयं थीम्-मंडपः केवलं धार्मिक-आस्था-मात्रं न, अपि तु साम्प्रदायिक-मेलनस्य अपि प्रतीकः जातः।
ग्रामः कृष्याधारितः अस्ति। अत्रस्थैः अनेकैः जनैः मंडप-निर्माणेन एव स्वजीवनोपायः प्राप्यते। एषु एव एकः शिल्पकारः अस्ति, षष्टिवर्षीयः शेख-अलाल-अली नामकः। सः दशाब्दान्तरात् देवी-देवतानां पण्डालान् निर्माति। तेन उक्तं यत् गृहे भार्या, मंडपान् अपत्यानि, वृद्धा माता च तस्यैव आश्रिता अस्ति। वर्षे कतिपयानि एव मासान् तस्य मंडप-निर्माण-कार्यं भवति, येन प्रतिदिनं प्रायः ४५० रूप्यकाणि आयं प्राप्नोति। किन्तु तस्य कृते एषः केवलं जीविकोपायः न, किन्तु एकः उत्साहः (अत्यन्त-आसक्तिः) एव। अलाल-अली उक्तवान्—यदा देवी-देवताः तेन निर्मितेषु मण्डपे षु विराजन्ते, तदा तस्य चित्ते बृहत् शान्तिः जायते।
अस्मिन्नेव वर्षे नून्टिया-तरुण-दल-संघेन स्व-दुर्गापूजा-मंडपस्य थीम् “इण्डिया-गेट्” इति निर्धारितम्। संघ-सचिवः अरिन्दम्-मजूमदारः उक्तवान् यत् मंडपं प्रति ग्रामवासिनां उत्साहः चरमसीमायाम् अस्ति। विश्वकर्मा-पूजायां यदा थीम्-गीतम् उद्घोषितं, तदा विशाल-संख्यक-जनाः तस्मिन् विशेषे क्षणे साक्षिणः अभवन्।
हिन्दुस्थान समाचार / अंशु गुप्ता