Enter your Email Address to subscribe to our newsletters
शिमला, 18 सितंबरमासः (हि.स.)।हिमाचलप्रदेशस्य राजधानी शिमलातः प्रायो विंशति किलोमीटरदूरस्थिते जुब्बड़हट्टी-नामा विमानतले अधुना वरिष्ठविमानानाम् अवतरणस्य संभावना नष्टा जाता। एअर्पोर्ट् अथॉरिटी ऑफ् इन्डिया इत्यस्य प्रस्तावः धावनमार्गविस्तारे अस्वीकारितः। अस्य निर्णयात् अनन्तरं केवलं लघु-एटीआर ४२ विमानाः एव अत्र लैंड् कर्तुं शक्यन्ते, यद्यपि एटीआर ७२ इत्यादीनि वरिष्ठविमानानि अवतरणाय योजना आसीत्।
वर्तमानकाले जुब्बड़हट्टी विमानतलस्य रनवे लगभग १२०० मीटर लम्बः अस्ति। एतत् ३०० मीटरैव अधिकं वृध्द्य १५०० मीटरपर्यन्तं करणाय प्रस्तावः केन्द्रसरकाराय प्रेषितः आसीत्। किन्तु प्राधिकरणेन परियोजना लागतभूतं भूगोलिकपरिस्थितीनां च कारणेन अव्यावहारिकं सूचित्य खारिजं कृतम्। जुब्बड़हट्टी एयरपोर्टस्य कार्यकारी निदेशकः ललितपवार उवाच—“रनवे विस्ताराय विशालं भूमिं अधिग्रहीतुं आवश्यकं, परं पर्वतीयप्रदेशस्य स्थितिं दृष्ट्वा एतत् सम्भवम् नास्ति।”
शिमलायाः जुब्बड़हट्टी एयरपोर्टः टेबल्-टॉप् रनवे इत्यस्ति, अर्थात् उच्चे स्थापितः, द्वयोः छोरयोः गभीरं ढलानम् अस्ति। अतः रनवे विस्तारः सरलः न भवति। रनवे लघु भवतः कारणेन केवलं लघुविमानानि एव अत्र उतरन्ति, वरिष्ठविमानानां अवतरणं जोखिमयुक्तं भविष्यति। बहूनि वर्षाणि जुब्बड़हट्टी एयरपोर्टस्य रनवे विस्ताराय मागः जाता, परं एषा मागः सिद्धिं न प्राप्तवती।
एअरपोर्टस्य प्रस्तावखारिजः भवतः पश्चात् रनवे विस्तारस्य स्वप्नं भङ्गम् अभवत्, किन्तु एअरपोर्ट् अथॉरिटी अन्यानां आधारभूत संरचनानां सुदृढीकरणे कार्यं कुर्यात्। वर्तमानकाले केवलं एकं विमानं पार्क् कर्तुं सुविधा अस्ति। आगामिनि समये द्वे एप्रनः निर्मिताः भविष्यन्ति, येन एकस्मिनैव समये द्वौ विमानौ पार्क् कर्तुं शक्यते। एतत् अनन्तरं उड्डयानां संख्या वर्धितुं संभावना अस्ति।
जुब्बड़हट्टी एयरपोर्टस्य कार्यकारी निदेशकः ललितपवार उवाच—“अत्र इन्फ्रास्ट्रक्चर विकासाय विशेषं ध्यानं दत्तम्। एप्रनसहित भवनानां स्थिति च सुधार्यताम्, यथा यात्रिभ्यः उत्तमानि सुविधा लभ्यन्ते। वर्तमानकाले भवनं अन्येषां प्रमुखविमानतलानां सदृशं नास्ति।”
शिमला देशविदेशतः आगतपर्यटनानां प्रियं हिल्-स्टेशनम् अस्ति। ग्रीष्मकालात् अतिरिक्तं शिशिरे हिमवृष्टेः सीजनायां लक्षाणि पर्यटकाः आगच्छन्ति। बहवः विदेशी पर्यटकाः अपि विमानतलं माध्यमं शिमलां आगच्छन्ति। वर्तमानकाले शिमलायाः विमानतले चलन्ति लघुविमानाः चण्डीगढं, दिल्लीं, धर्मशालां च नगराणि यथाप्रवेशनं कुर्वन्ति। यदि रनवे विस्तृतः आसित् तर्हि वरिष्ठविमानाः अपि अत्र उतरितुं शक्यन्ते, यात्रिभ्यः सुलभदरैः अधिकाः उड्डयानि विकल्पाः उपलब्धाः।
अस्मिनैव वर्षे मार्चमासे विमानतले दुःसङ्घटनं निरस्तम्—आकस्मिकगतिनियंत्रणस्य प्रयोगेण विमानं रोक्तम्। शिमलायाः जुब्बड़हट्टी एयरपोर्टे मईमासे दिल्लीतः आगतः एलायन्स् एअर् एटीआर-४२ विमानं इमरजेंसी ब्रेक् प्रयोगेण रोक्तम्। तस्मिन् विमानमध्ये डिप्टी-सीएम मुकेश् अग्निहोत्री तथा तत्कालीन DGP अतुल् वर्मा सहित ४४ यात्री आसन्।
२४ मार्चस्य प्रातःकाले जुब्बड़हट्टी विमानतले लैंडिङ्काले गतिनियंत्रण-तन्त्रे दोषः सूचितः। पायलटानां लैंडिङ्काले वेगं न्यूनीकर्तुं कठिनता आसीत्, येन अन्तिमक्षणे इमरजेंसी ब्रेक् स्थाप्य विमानं रनवे मध्ये रोक्तम्। विमानं रुद्धे पूर्वं रनवे अपि अग्रे प्रस्थितम्। तथापि विमानचालकानां सुमत्या इमरजेंसीगतिनियंत्रकं संस्थाप्य विमानं रनवे मध्ये अवरुक्तम्।
---------------
हिन्दुस्थान समाचार