आधुनिक भारतीय चित्रकलायाः अग्रदूतस्य गगनेन्द्रनाथ ठाकुरस्य जयंत्यां ममता बनर्जी अददात् श्रद्धांजलिम्
कोलकाता, 18 सितम्बरमासः (हि.स.)।मुख्यमन्त्री ममता बनर्जी नवभारतीयचित्रकला-प्रणेता गगनेन्द्रनाथ ठाकुरस्य जयंतीं समर्प्य श्रद्धांजलिं अर्पितवन्त्या। गुरुवासरे प्रातः तेन ट्वीट् कृत्वा उक्तम् – “अधुनिकभारतीयकलेः अस्मिन महान् मार्गदर्शकाय जन्मदिने अहं स्
mamta banerjee


कोलकाता, 18 सितम्बरमासः (हि.स.)।मुख्यमन्त्री ममता बनर्जी नवभारतीयचित्रकला-प्रणेता गगनेन्द्रनाथ ठाकुरस्य जयंतीं समर्प्य श्रद्धांजलिं अर्पितवन्त्या। गुरुवासरे प्रातः तेन ट्वीट् कृत्वा उक्तम् – “अधुनिकभारतीयकलेः अस्मिन महान् मार्गदर्शकाय जन्मदिने अहं स्वकीयेन श्रद्धां च प्रणामं च अर्पयामि।”

गगनेन्द्रनाथ ठाकुरस्य जन्म 1867 तमे वर्षे कोलकातायाम आसीत्। सः नोबेलपुरस्कारप्राप्तकवि रवीन्द्रनाथठाकुरस्य भ्राता ज्योतिरिन्द्रनाथठाकुरस्य पुत्रः आसीत्। भारतीयकला-जगति तस्य नाम आधुनिकचित्रकला-आन्दोलने प्रमुखस्तम्भानामध्ये गृहीतं भवति।

तस्य चित्रकलेषु बंगाल-पुनर्जागरणस्य च समाजसुधारणस्य झलकं दृष्टुं शक्यते। गगनेन्द्रनाथ ठाकुरः जापानीचित्रशैल्याः प्रेरणया भारतीयकले नूतनरूपं दत्तवान्। तस्य चित्रेषु देशस्य संस्कृतिः, समाजः, च सामान्यजनस्य जीवनं स्पष्टं दृश्यते।

सः केवलं गम्भीरकलाकृतीनां कृते एव न, किन्तु व्यङ्गचित्राणां कृते अपि प्रसिद्धः आसीत्। आङ्ग्लशासनकाले भारतीयसमाजस्य विसंगतिषु सः अनेकानि व्यङ्गचित्राणि निर्मितवान्, यासु तत्कालीन सामाजिकराजनीतिकपरिस्थितिषु तीव्रः कटाक्षः दृश्यते।

हिन्दुस्थान समाचार