नगरीय बंगाले बाल विवाहस्य संकटोऽधिकः, ग्रामीणक्षेत्रेषु जागरूकता वर्धितेति प्रतिवेदनम्
कोलकाता, 18 सितम्बरमासः (हि.स.)।पश्चिमबङ्गालराज्ये बालविवाहसम्बन्धिनी चमत्कारजननी वार्ता प्रकाशिताभूत। राज्यस्य ग्राम्यप्रदेशेभ्यः नगरमहानगरप्रदेशेषु बालविवाहस्य घटनाः अधिकतया दृष्टाः। हालसमये प्रकाशितायां वार्तायां एषः विस्मयकरः तथ्यः प्रकटितः यत् य
विवाह की सांकेतिक तस्वीर


कोलकाता, 18 सितम्बरमासः (हि.स.)।पश्चिमबङ्गालराज्ये बालविवाहसम्बन्धिनी चमत्कारजननी वार्ता प्रकाशिताभूत। राज्यस्य ग्राम्यप्रदेशेभ्यः नगरमहानगरप्रदेशेषु बालविवाहस्य घटनाः अधिकतया दृष्टाः। हालसमये प्रकाशितायां वार्तायां एषः विस्मयकरः तथ्यः प्रकटितः यत् यत्र ग्राम्यप्रदेशेषु जनाः बालविवाहविषये तुलनात्मकतया अधिकजागरूकाः दृश्यन्ते, तत्र नगरेषु स्थिति तादृशी सन्तोषजनका नास्ति।

वार्तानुसारं पश्चिमबङ्गालस्य नगरमहानगरप्रदेशेषु अष्टादशवर्षात् अधः वयस्कानां कन्यानां विवाहः सप्तदशांशषड्विंशतः (७.६) प्रतिशतं प्राप्तः। एषः संख्याः न केवलं देशस्य नगरप्रदेशेषु सर्वाधिकः अस्ति, किन्तु राज्यस्य ग्राम्यप्रदेशानामपि संख्यात् अतीव अधिकः। ग्रामप्रदेशेषु एषः आंकडः पञ्चदशांशद्वौ (५.२) प्रतिशतः दृश्यते।

विशेषज्ञाः वदन्ति—एषा स्थिति गम्भीरचिन्तनीयविषयः। राज्यस्य ग्राम्यनगरीययोः उभयेषु प्रदेशेषु बालविवाहस्य प्रतिशतं अन्येषां राज्येषु उपरि वर्तते। परं ततोऽपि महत्त्वपूर्णं विषयं यत् नगरेषु एषः प्रमाणः ग्रामेभ्यः अधिकः स्यात्।

राज्यस्वास्थ्यपरिवारकल्याणविभागस्य वरिष्ठाधिकारी, स्वनाम प्रकाशयितुं न इच्छन्, उक्तवान् यत् शासनस्य जागरूकतायाः मुहिम ग्राम्यप्रदेशेषु तुलनात्मकतया प्रभावशालिनी जाता, नगरेषु महानगरेषु च तु तादृशः प्रभावः न दृश्यते। सः अपि अवदत् यत् अधुना अनिवार्यं जातं यत् नगरेषु जागरूकतायाः अभियानस्य दोषान् ज्ञात्वा तान् निवारणीयान्।

हिन्दुस्थान समाचार