एनएसयूआई मतदानं निष्पक्षं पारदर्शि च स्थापयितुम् अकरोदाह्वानम्
नवदिल्ली, 18 सितंबरमासः (हि.स.)। भारतीय-राष्ट्रिय-छात्र-संगठनः (एन.एस.यू.आई.) गुरुवासरे दिल्लीविश्वविद्यालय-प्रशासनात् डूसू-चुनावेषु मतदानप्रक्रियायाः पूर्णतया निष्पक्षता-पारदर्शितायाः पालनाय याचना कृतवती। एन.एस.यू.आई. उक्तवान् यत्“किञ्चित् महाविद्
एनएसयूआई के राष्ट्रीय अध्यक्ष वरुण चौधरी (फाइल फोटो)।


नवदिल्ली, 18 सितंबरमासः (हि.स.)।

भारतीय-राष्ट्रिय-छात्र-संगठनः (एन.एस.यू.आई.) गुरुवासरे दिल्लीविश्वविद्यालय-प्रशासनात् डूसू-चुनावेषु मतदानप्रक्रियायाः पूर्णतया निष्पक्षता-पारदर्शितायाः पालनाय याचना कृतवती।

एन.एस.यू.आई. उक्तवान् यत्“किञ्चित् महाविद्यालयात् मतदानव्यवस्थायाः विषयं छात्राणां चिन्तायाः संदेशाः लब्धाः।” संगठनं विश्वविद्यालय-प्रशासनात् अनुरोधं कृतवती यत् प्रतिकं कॉलेजे स्वतंत्रं निष्पक्षं च मतदानं सुनिश्चितं क्रियते, यथा लोकतान्त्रिक-प्रक्रियायाः दृढता स्यात्।

एन.एस.यू.आई.-स्य राष्ट्रियाध्यक्षः वरुण-चौधरी उक्तवान् – “वयं विश्वविद्यालय-प्रशासनात् अपेक्षां कुर्मः यत् चुनावः पूर्णतया पारदर्शिता-निष्पक्षता च सहितः सम्पन्नः भवतु। छात्रसमुदायस्य विश्वासं स्थिरं कर्तुम् सर्वेषां सहकारि-उत्तरदायित्वम् अस्ति।”

तेन अपि उक्तं “एन.एस.यू.आई. छात्राणां स्वरं दृढं कर्तुम् तथा दिल्लीविश्वविद्यालयस्य लोकतान्त्रिकपरम्परां रक्षितुम् पूर्णतया प्रतिबद्धः अस्ति।”

स्मरणीयं यद् गुरुवासरे डूसू-निर्वाचनाय मतदानं सम्पद्यते, मतगणना च 19 सितम्बरारभ्य भविष्यति।

------------

हिन्दुस्थान समाचार