झारखण्ड-राज्यस्य पलामू-प्रदेशे सर्वाधिकं 85 मि. मी. वर्षा अभवत्
राँचीनगरम्, 18 सितम्बरमासः (हि स) झारखण्ड-राज्यस्य पलामू-मण्डलस्य उंटारी-मार्गे गत 24 घण्टासु सर्वाधिकं 85.2 मि. मी. वर्षा अभिलिखिता। एतां सूचनां मौसमविभागेन गुरुवासरे प्रदत्ता अस्ति विभागस्य अनुसारं, आगामिदिने वा दिने वा राज्यस्य विभिन्नेषु भागेषु
मौसम विभाग के कार्यालय की तस्वीर


राँचीनगरम्, 18 सितम्बरमासः (हि स) झारखण्ड-राज्यस्य पलामू-मण्डलस्य उंटारी-मार्गे गत 24 घण्टासु सर्वाधिकं 85.2 मि. मी. वर्षा अभिलिखिता।

एतां सूचनां मौसमविभागेन गुरुवासरे प्रदत्ता अस्ति

विभागस्य अनुसारं, आगामिदिने वा दिने वा राज्यस्य विभिन्नेषु भागेषु प्रचण्डवातेन सह (30-40 कि. मी. प्रतिघण्टां यावत् वेगेन) विद्युत्-प्रज्ज्वलनम् अपि भवितुम् अर्हति। अस्मिन् विषये विभागेन सूचना दत्ता अस्ति।

एतत् उल्लेखनीयम् अस्ति यत् गतत्रयं चतुर्दिनानि यावत् बङ्गाल-खातस्य मध्ये न्यून-चाप-स्थित्याः निर्माणात् सम्पूर्णे राज्ये प्रचण्डवृष्टिः अभिलिखिता अस्ति इति।

गुरुवासरे प्रातःकालात् राँची-नगरे तस्य समीपस्थेषु क्षेत्रेषु च वायुगुणः स्वच्छः सूर्यप्रकाशयुक्तः च आसीत्। अल्पं उष्णं आर्द्रं च अनुभूयते स्म।

गत 24 घण्टासु उच्चतमं अधिकतमं तापमानं गोड्डा-नगरे 32.3 °C, न्यूनतमं तापमानं 20.5 °C च लातेहार-नगरे अभिलिखितम्।

गुरुवासरे, राँची-नगरे अधिकतमं तापमानं 27.3 डिग्री सेल्सियस्, जमशेदपुर-नगरे 31.5 डिग्री सेल्सियस्, डालटेङ्गञ्ज-नगरे 31.6 डिग्री सेल्सियस्, बोकारो-नगरे 32.1 डिग्री सेल्सियस्, चाईबासा-नगरे 31 डिग्री सेल्सियस् इति अभिलिखितम्।

हिन्दुस्थान समाचार / अंशु गुप्ता