Enter your Email Address to subscribe to our newsletters
राँचीनगरम्, 18 सितम्बरमासः (हि स) झारखण्ड-राज्यस्य पलामू-मण्डलस्य उंटारी-मार्गे गत 24 घण्टासु सर्वाधिकं 85.2 मि. मी. वर्षा अभिलिखिता।
एतां सूचनां मौसमविभागेन गुरुवासरे प्रदत्ता अस्ति
विभागस्य अनुसारं, आगामिदिने वा दिने वा राज्यस्य विभिन्नेषु भागेषु प्रचण्डवातेन सह (30-40 कि. मी. प्रतिघण्टां यावत् वेगेन) विद्युत्-प्रज्ज्वलनम् अपि भवितुम् अर्हति। अस्मिन् विषये विभागेन सूचना दत्ता अस्ति।
एतत् उल्लेखनीयम् अस्ति यत् गतत्रयं चतुर्दिनानि यावत् बङ्गाल-खातस्य मध्ये न्यून-चाप-स्थित्याः निर्माणात् सम्पूर्णे राज्ये प्रचण्डवृष्टिः अभिलिखिता अस्ति इति।
गुरुवासरे प्रातःकालात् राँची-नगरे तस्य समीपस्थेषु क्षेत्रेषु च वायुगुणः स्वच्छः सूर्यप्रकाशयुक्तः च आसीत्। अल्पं उष्णं आर्द्रं च अनुभूयते स्म।
गत 24 घण्टासु उच्चतमं अधिकतमं तापमानं गोड्डा-नगरे 32.3 °C, न्यूनतमं तापमानं 20.5 °C च लातेहार-नगरे अभिलिखितम्।
गुरुवासरे, राँची-नगरे अधिकतमं तापमानं 27.3 डिग्री सेल्सियस्, जमशेदपुर-नगरे 31.5 डिग्री सेल्सियस्, डालटेङ्गञ्ज-नगरे 31.6 डिग्री सेल्सियस्, बोकारो-नगरे 32.1 डिग्री सेल्सियस्, चाईबासा-नगरे 31 डिग्री सेल्सियस् इति अभिलिखितम्।
हिन्दुस्थान समाचार / अंशु गुप्ता