रीवाः जिलाचिकित्सालयस्य नूतनबाह्यरोगिविभागः, 100 शयिकालयः कनेक्टिंग कॉरीडोर इत्यस्य लोकार्पणमद्य
रीवा, 18 सितम्बरमासः(हि.स.)।मध्यप्रदेशस्य उपमुख्यमन्त्री राजेन्द्रः शुक्लः अद्य रीवाप्रवासान्तर्गते जिला-अस्पताल-परिसरे नवनिर्मितस्य ओपीडी-भवनस्य तथा शतविस्तरिय-कक्षस्य कनेक्टिंग्-कॉरिडोर इत्यस्य च लोकार्पणं करिष्यति।अस्य कार्यक्रमस्य अध्यक्षतां सांस
राजेन्द्र शुक्ल (फाइल फोटो)


रीवा, 18 सितम्बरमासः(हि.स.)।मध्यप्रदेशस्य उपमुख्यमन्त्री राजेन्द्रः शुक्लः अद्य रीवाप्रवासान्तर्गते जिला-अस्पताल-परिसरे नवनिर्मितस्य ओपीडी-भवनस्य तथा शतविस्तरिय-कक्षस्य कनेक्टिंग्-कॉरिडोर इत्यस्य च लोकार्पणं करिष्यति।अस्य कार्यक्रमस्य अध्यक्षतां सांसद् जनार्दनः मिश्रः करिष्यति। जनसम्पर्क-अधिकारी उमेशः तिवारी अवदत् यत् कार्यक्रमः प्रातः एकादशवादनात् आरभ्यते।अस्मिन् अवसरे विशिष्ट-अतिथयः स्युः—जिला-पंचायत-अध्यक्षा नीता कोल, नगर-निगम-अध्यक्षः व्यंकटेशः पाण्डेयः, पूर्व-महापौरः वीरेन्द्रः गुप्तः, आयुक्तः बी.एस. जामोदः, तथा जिलाधिकारी प्रतिभा पालः।उपमुख्यमन्त्री राजेन्द्रः शुक्लः तदनन्तरं द्वादशवादनस्य चत्वारिंशत् मिनिटानन्तरं चाकघाटं प्रेष्यते। तत्र द्वादशैकसप्तत्युत्तरद्वादशवादने (१.४५ अपराह्णे) सः पूर्वमन्त्रिणः स्वर्गीय रमाकान्तस्य पुण्यतिथि-कार्यक्रमे भागं ग्रहीष्यति।ततः अपराह्णे तृतीयवदने सः हिनौती-गौधामे प्रचलमानानां निर्माण-कार्यानां निरीक्षणं समीक्षा च करिष्यति।

हिन्दुस्थान समाचार