Enter your Email Address to subscribe to our newsletters
रांची, 18 सितंबरमासः (हि.स.)।
शारदीय-नवरात्रस्य शुभारम्भः 22 सितम्बरारभ्य भविष्यति। अनेन सम्बन्धेन झारखण्डराजधानी राँची नगरे दुर्गापूजा-आयोजनसमितीनां द्वारा पूजायाः आयोजनाय सज्जताः जोर-शोरयुक्तं सञ्चाल्यन्ते। एकस्मिनात्युत्तमं पण्डालं निर्माणं क्रियते।
अस्मिन क्रमे श्री-श्री बांधगाड़ी-दीपाटोली-दुर्गापूजा-समितिः अद्य वर्षे इको-फ्रेंडली पण्डालस्य निर्माणं कुर्वन्ति। समितेः सचिवः शिवगोपालः गुरुवासरे उक्तवान् – “अयं पण्डालः अनेकता-मध्ये एकता इत्यस्य संदेशं प्रदर्शयिष्यति।” अत्र प्रतिवर्षं भव्यः पण्डालः निर्मीयते। पण्डालं बंगालस्य कारीगरैः निर्मीयते।
अद्य वर्षे पण्डाले प्रवेशं कृत्वा सर्वधर्म-सम्पन्नस्य झलकं दर्शयिष्यति। मुख्यद्वारे शहीदानां चित्रं संस्थाप्यते। मातुः मूर्तिः अपि अद्भुतं आकर्षकं च भविष्यति। भगवाञ्श्च गणेशः, लक्ष्मी, कार्तिकेयः च सरस्वतीमातुः सह अत्र विराजिष्यन्ति।
तेन उक्तम् – “मातुः दुर्गायाः 15 फुट-ऊंची मूर्तिः राँची-पुरुष्ठितः प्रसिद्धः मूर्तिकारः अजयपालः निर्मीयते। अद्य वर्षे बांधगाड़ी-दीपाटोली-दुर्गापूजायाम् प्रकाश-व्यवस्थायाः विशेषं ध्यानं दत्तम्। चन्दननगरात् कलाकारैः विविधवर्णबल्लैः आकर्षक-सजावटं कृतं भविष्यति। कोकर-अयोध्यापुरीतः खेलगाव-चौकपर्यन्त लाइटिंग-कौशलं दृश्यते। लाइटिंगव्ययः 14-15 लक्षरूप्यकाणि अनुमानितः।
पण्डालः 110 फुट-दीर्घः, 80 फुट-व्यापकः भविष्यति। एषः रेशम-तन्तुभिः निर्मीयते। पण्डालनिर्माणव्ययः 22-25 लक्षरूप्यकाणि अनुमानितः। कुलव्ययः 35 लक्षरूप्यकाणि भविष्यति।”
तेन अपि उक्तं “समितेः अध्यक्षः रमेशगोपालः, मुख्यसंरक्षकः उमेशरायः, कोषाध्यक्षः मोहनगोपालः, उपाध्यक्षः मनोजगोपालः, संदीपमौर्यः, रूपेशकुमारः, अनुप तिवारी, विश्वजीतगोपालः च अन्ये पण्डाल-निर्माणे संलग्नाः सन्ति। पण्डालस्य उद्घाटनं 28 सितम्बराय भविष्यति। अत्र 1961 तमे वर्षे आरभ्य पूजाः सम्प्रवर्तन्ते।
---------------
हिन्दुस्थान समाचार