वाराणस्यां तरना फ्लाईओवर इति सेतुओं भिन्नतया निर्मातुम् आकर्षकं पुनर्लेपनं जातम्
वाराणसी, 18 सितम्बरमासः (हि.स.)। वाराणसी-विकास-प्राधिकरणेन तरणा फ्लायओवरं विशेषेण रूपेण विभूषयितुं सुन्दरं आकर्षकं पुनःचित्रणं कृतम्। अस्य आकर्षकस्य पुनःचित्रणस्य दर्शनाय जनाः स्वीयानि वाहनानि एकवारं निवार्यं रोक्तुमागताः। प्राधिकरणस्य अपर-सचिवः डॉ
तरना फ्लाईओवर


वाराणसी, 18 सितम्बरमासः (हि.स.)।

वाराणसी-विकास-प्राधिकरणेन तरणा फ्लायओवरं विशेषेण रूपेण विभूषयितुं सुन्दरं आकर्षकं पुनःचित्रणं कृतम्। अस्य आकर्षकस्य पुनःचित्रणस्य दर्शनाय जनाः स्वीयानि वाहनानि एकवारं निवार्यं रोक्तुमागताः।

प्राधिकरणस्य अपर-सचिवः डॉ. गुडाकेश शर्मा अनुसारं, वी.डी.ए. नगरे नूतनरूपं प्रदातुं किमपि कोरं न अवशिष्टं कृतवान्। भित्तिषु आकर्षकचित्राणि तस्याः ताजानि वर्ण-रोगनानि च कृतानि सन्ति। एतस्मिन् क्रमे तरणा फ्लायओवरस्य आकर्षकं पुनःचित्रणं सम्पन्नं जातम्।

तेन उक्तं नगरस्य सौन्दर्यं च स्वच्छतां च संरक्षणीयं इति वी.डी.ए. आह्वानं कृतवान्। ततः परेणैव सौन्दर्यीकरणस्य सह स्वच्छता- मरम्मत-कृत्यं च प्रवर्तते। पन्थानिकानां यात्रिकानां च हिताय उत्तमं अनुभवदाने प्रयासः प्रवर्तते।

---

---------------

हिन्दुस्थान समाचार