Enter your Email Address to subscribe to our newsletters
प्रयागराजः, 22 सितम्बरमासः (हि.स)। अखिलभारतीय-राष्ट्रीय-शैक्षिक-महासंघस्य नवमः राष्ट्रीय-अधिवेशनम् — केशव-विद्यापीठे जयपुरे, ५—७ अक्तूबर-यावत्
अखिलभारतीय-राष्ट्रीय-शैक्षिक-महासंघस्य नवमः राष्ट्रीय-अधिवेशनम् ५ अक्तूबरात् ७ अक्तूबरपर्यन्तं जयपुरस्थिते केशव-विद्यापीठे भविष्यति। अस्मिन् अधिवेशने शैक्षिक-संगोष्ठी अपि आयोजिता भविष्यति यत्र शिक्षा-संबन्धिनः वक्तारः स्वविचारान् व्यक्तुम् आगमिष्यन्ति।
एषा सूचना उत्तरप्रदेशस्य माध्यमिक-संवर्गस्य महामन्त्री डॉ. सन्तोष-शुक्लेन प्रदत्ता। ते अवदन् यत् अतीतानि दिनानि ते शिक्षानिदेशकं मिलित्वा अधिवेशनार्थं प्रतिभागी-शिक्षक-पदाधिकारिणाम् अवकाशाय आग्रहं कृतवन्तः आसन्।
डॉ. सन्तोष-शुक्लेन अपि उक्तं यत् एतस्मिन् सम्बन्धे अपर-शिक्षा-निदेशकः माध्यमिकः उत्तरप्रदेशे श्रीमान् सुरेन्द्र-तिवारी इत्यनेन केवलं प्रतिभागी-शिक्षकाणां विशेष-अवकाशस्य सम्बन्धे आदेशः समस्त-जनपद-विद्यालय-निरीक्षकान् प्रति प्रेषितः अस्ति।
प्रदेश-महामन्त्री डॉ. शुक्लेन निदेशकं च अपर-शिक्षा-निदेशकं च प्रति हार्दिकं कृतज्ञतां आभारं च व्यक्तवान्। अस्मिन् अवसरि डॉ. पवन, डॉ. योगेन्द्र-सिंह, डॉ. राधाकृष्ण, श्रीमती सीमा-सिंह, डॉ. अभिषेक-मिश्र, शुभेन्दु-मिश्र, राजकुमार-मौर्य इत्यादयः जनाः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता