बीएसएफ मवेशी तस्करगतं प्रयासं निषृफलीभूतम्, 11 जंतवो निगृहीताः
अगरतला, 22 सितंबरमासः (हि.स.)। त्रिपुराराज्ये अन्ताराष्ट्रियसीमायाम् गोतस्कर्याः निरोधाय आयोजित-अभियाने सीमा-सुरक्षाबलस्य (BSF) सजगाः सैनिकाः महत् सफलतां प्राप्तवन्तः। सोमवासरे प्रदत्तायाः अधिकृतसूचनायाः अनुसारं बीएसएफ-सैनिकैः अनेकेषां प्रयासानां वि
Image related to the BSF Foils Cattle Smuggling Attempts, Rescues 11 Cattle in Tripura.


अगरतला, 22 सितंबरमासः (हि.स.)। त्रिपुराराज्ये अन्ताराष्ट्रियसीमायाम् गोतस्कर्याः निरोधाय आयोजित-अभियाने सीमा-सुरक्षाबलस्य (BSF) सजगाः सैनिकाः महत् सफलतां प्राप्तवन्तः।

सोमवासरे प्रदत्तायाः अधिकृतसूचनायाः अनुसारं बीएसएफ-सैनिकैः अनेकेषां प्रयासानां विफलनं कृत्वा ११ गवां बाङ्ग्लादेशं प्रति प्रेषणं निवारितम्।

अधिकृतैः सूचितं यत् तस्कर्याः क्रियायाः नियन्त्रणाय सीमा-प्रदेशे निगराणी अधिकं दृढीकृता अस्ति।

हिन्दुस्थान समाचार