बीटीसी–निर्वाचनम् - उदालगुरीजनपददशसु परिषद्–आसनेषु मतदानम् आरब्धम्, अनेकेषु स्थलेषु हिंसायाः समाचाराः
उदालगुरी (असमः), 22 सितम्बरमासः (हि.स.)। पञ्चमः बोडोलैण्ड–टेरेरिटोरियल्–काउन्सिल् (बीटीसी) निर्वाचनान्तर्गत सोमवासरे प्रभाते एव उदालगुरी–जनपदस्य दश परिषद्–क्षेत्रेषु मतदानं आरब्धम्। अस्मिन अवसरे अनेकेषु स्थलेषु चुनाव–हिंसायाः घटनानां विवरणानि प्राप
बीटीसी चुनाव


उदालगुरी (असमः), 22 सितम्बरमासः (हि.स.)।

पञ्चमः बोडोलैण्ड–टेरेरिटोरियल्–काउन्सिल् (बीटीसी) निर्वाचनान्तर्गत सोमवासरे प्रभाते एव उदालगुरी–जनपदस्य दश परिषद्–क्षेत्रेषु मतदानं आरब्धम्। अस्मिन अवसरे अनेकेषु स्थलेषु चुनाव–हिंसायाः घटनानां विवरणानि प्राप्तानि।

जनपदस्य समग्रदश परिषद्–आसनेभ्यः षष्टिः अष्ट–प्रत्याशिनः प्रविष्टाः। समग्रमतदातृ–संख्या 7,39,114, यत्र 3,65,493 पुरुषाः, 3,73,615 महिलाः च, 6 तृतीय–लिङ्ग–मतदातृः च सम्मिलिताः। वर्षे 2020 तुले मतदातृ–संख्यायाम् अष्टादश–दशांश–वृद्धिः लब्धा। मतदानाय जनपदे 397 मतदान–केन्द्राः निर्मिताः, तत्र 3,748 अध्यक्ष–पोलिङ्ग–अधिकारी नियुक्ताः। मतदानं प्रभाते 7:30 वादने आरब्धम्।

निर्वाचनकाले हिंसायाः अपि समाचाराः दृश्यन्ते। धनसिरी–परिषद्–क्षेत्रे (संख्या 37) बीपीएफ–उमेदवारः फ्रेश् मुसाहारी आरोपं कृत्वा उक्तवान् यत् रविवासरे रात्रौ विपक्ष–समर्थकैः बीपीएफ कार्यालये आक्रमणं कृत्वा अनेकानि वाहनानि नष्टानि। सः उदालगुरी–आरक्षालये परिवादं दत्तवान्, किन्तु अद्यापि क्रियावली न जातु।

अन्यत्र भैरवकुण्ड्–परिषद्–क्षेत्रे (संख्या 38) भाजपा–उमेदवारः मिनन् मुसाहारी विपक्ष–दल–समर्थकैः भाजपा–कर्मचारिणः भयोत्पादयितुं तथा वाहनानि आक्रमितुं प्रयत्नम् आरोपितवान्। तेषां शिकायतानुसारं आरक्षकैः द्वौ जनौ निग्रहे पतितौ। जिला–प्रशासनात् निष्पक्षं शान्तिपूर्णं च चुनावं सुनिश्चितुं याचना कृता।

हिन्दुस्थान समाचार / अंशु गुप्ता