मुख्यमन्त्री ममता बनर्जी महोदया नवरात्र्याः शुभाशयाः प्रदत्तवती
कोलकाता, 22 सितम्बरमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी महोदया सोमवासरे नवरात्र्याः आरम्भे जनानां हार्दिक–शुभाशयाः प्रदत्तवती। मुख्यमन्त्री सामाजिक–माध्यमेषु लिखितवती यत् सा अस्मिन् पवित्रे अवसरे सर्वेभ्यः स्वीयतः शुभाशयाः प्रेषयति।
देवी दुर्गा


कोलकाता, 22 सितम्बरमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी महोदया सोमवासरे नवरात्र्याः आरम्भे जनानां हार्दिक–शुभाशयाः प्रदत्तवती। मुख्यमन्त्री सामाजिक–माध्यमेषु लिखितवती यत् सा अस्मिन् पवित्रे अवसरे सर्वेभ्यः स्वीयतः शुभाशयाः प्रेषयति।

नवरात्रिः, या नवदिनेभ्यः देवी–दुर्गायाः आराधनायाः पर्वः अस्ति, अयं संवत्सरे 22 सितम्बरात् आरभ्य 2 अक्टूबरपर्यन्तं उत्सवः सम्पन्नः भविष्यति। अस्मिन काले देश–प्रदेशे शक्तेः उपासना, व्रत–उपवासः, गरबा, सांस्कृतिक–कार्यक्रमाः च आयोज्यन्ते। पश्चिमबङ्गे देवी–दुर्गायाः आराधनायाः अयं पर्वः राज्यस्य सांस्कृतिक–पहचानम् अभवत्। अत्र प्रतिवर्षं केवलं बङ्गालात् देशात् न तु किन्तु समग्रजगत्तः अपि लक्षाधिकाः जनाः दुर्गा–प्रतिमानां दर्शनाय आगच्छन्ति।

ममता बनर्जी स्वसंदेशे उक्तवती यत् अयं पर्वः समाजे शान्तिं, समृद्धिं च भ्रातृभावं च दृढं करिष्यति। सा अपि उल्लेखितवती यत् नवरात्रिः केवलं धार्मिक–आस्थायाः पर्वः न, किन्तु स्त्री–शक्तेः सम्मानस्य तथा दुष्टस्य विनाशे शुभस्य जयस्य च प्रतीकः अपि अस्ति।

नवरात्र्याः काले देवी–दुर्गायाः नवस्वरूपाणाम् पूजाआराधना क्रियते। एतेषु दिनेषु भक्ताः व्रतं धारयन्ति तथा विशेषाः अनुष्ठानाः सम्पद्यन्ते।

हिन्दुस्थान समाचार / अंशु गुप्ता