मुख्यमन्त्री ममता बनर्जी महोदया नवरात्र्याः प्रातःकाले स्वस्य लिखितं पूजागीतं सह जनैः सार्वजनिकं कृतवती
कोलकाता, 22 सितम्बरमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी महोदया सोमवासरे प्रतिपदायाः अवसरस्य सन्दर्भे शारदीय–नवरात्र्याः शुभाशयसहितं स्वस्य लिखितं तथा स्वरबद्धितं नवीनं पूजा–गीतं जनैः साझाम् कृतवती। सोमवासरे माइक्रो–ब्लॉगिङ्ग्–साइट् “
ममता


कोलकाता, 22 सितम्बरमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी महोदया सोमवासरे प्रतिपदायाः अवसरस्य सन्दर्भे शारदीय–नवरात्र्याः शुभाशयसहितं स्वस्य लिखितं तथा स्वरबद्धितं नवीनं पूजा–गीतं जनैः साझाम् कृतवती।

सोमवासरे माइक्रो–ब्लॉगिङ्ग्–साइट् “एक्स्” मध्ये मुख्यमन्त्री स्वसंदेशे लिखितवती यत् शरदऋतु–नीलाकाशे मातुः दुर्गायाः आगमनं भविष्यति। अस्मिन शुभक्षणे सा सर्वेभ्यः प्रतिपदायाः हार्दिकम् अभिनन्दनं दत्तवती, तथा उक्तवती यत् अस्मिन आनन्दमये दिने सा स्वं नवीनं गीतं जनानां प्रति प्रेषयति।

ममताबनर्जीमहोदया लिखितं गीतं दुर्गापूजायाः सांस्कृतिकं धार्मिकं च महत्वं प्रतिपादयति। बङ्गले शारदीय–दुर्गोत्सवः केवलं धार्मिक–अनुष्ठानं न, किन्तु सामाजिकं सांस्कृतिकं च उत्सवरूपम् अस्ति। मुख्यमन्त्रीस्य अयं नवीनः गीतः अस्य परम्परायाः सन्दर्भे दृष्टव्यः। तत्र सा देवी–दुर्गायाः स्वागतम् उत्सवं च प्रतिपाद्य तारतम्यं कृतवती। उल्लेखनीयम् यत् महालय–प्रातःकाले अपि सा स्वस्य लिखितं गीतं सार्वजनिकं कृतवती।

हिन्दुस्थान समाचार / अंशु गुप्ता