Enter your Email Address to subscribe to our newsletters
बलरामपुरम्, 22 सितंबरमासः (हि.स.)। छत्तीसगढस्य बलरामपुर जनपदे गौरवपूर्णः क्षणः आगतः। रामानुजगंज वार्डसंख्या-०९ स्थितः स्टेट बैंक रोड मध्ये वसतः, मूलतः बसकेपी ग्रामवासी डॉ. सचिन कुमार गुप्ता नाम विश्वस्य शीर्ष-२ प्रतिशतवैज्ञानिकानां प्रतिष्ठितसूचीमध्ये सम्मिलितम्। एषा सूची अमेरिकायाः प्रतिष्ठित स्टैनफोर्ड विश्वविद्यालय च वैश्विकवैज्ञानिकप्रकाशनसंस्था एल्सेवियर च द्वारा सितम्बर २०२५ मासे प्रकाशितम्।
डॉ. गुप्तायै एषः सम्मानः सूचना-संवाद-प्रौद्योगिकी क्षेत्रे, विशेषतः नेटवर्किंग तथा दूरसंचार क्षेत्रे कृतसर्वोत्कृष्टशोधकार्याणां कारणेन प्रदत्तः। अद्यत्वे ते सतीश धवन अंतरिक्ष विज्ञान केन्द्रे, केंद्रीय विश्वविद्यालय जम्मू अन्तर्गत इसरो केन्द्रस्य एवीओनिक्स विभागे अनुसंधानप्राध्यापकः एवं वैज्ञानिकः रूपेण कार्यरताः।
एषा अद्वितीयसिद्धिः प्राप्ता तदा डॉ. गुप्तेन आज सोमवासरे उक्तम् – अस्य सफलता मातापितृणाम् आशिर्वादस्य तथा त्यागस्य फलम् अस्ति। डॉ. गुप्तेन अपि उक्तम् – एषा यात्रा बलरामपुर-रामानुजगंज जनपदस्य युवकानां प्रेरणास्रोतः भविष्यति। ते युवकान् आह्वानयन्ति यत् स्वस्व क्षेत्रेषु उत्कृष्टता प्राप्य जनपदस्य राष्ट्रस्य च नाम उज्ज्वलयन्तु।
डॉ. गुप्तायाः एषा अन्तर्राष्ट्रीयस्तरीय उपलब्धिः न केवलं तस्य कुटुम्बायै, किन्तु सम्पूर्णायाः जनपदायाः अपि गर्वपूर्णा अभवत्। तस्य उपलब्ध्याः समाचारं लब्ध्वा जनपदे हर्षतरङ्गः व्याप्तः। शिक्षाशास्त्र, विज्ञान-तन्त्रशास्त्रसंलग्नजनाः एताम् ऐतिहासिकं उपलब्धिं कथितवन्तः, तस्य उज्ज्वलभविष्यासु शुभकामनां च प्रदत्तवन्तः।
नगरपालिकाध्यक्षः रमन अग्रवाल अद्य सोमवासरे उक्तवान् – एषा सम्पूर्णनगराय गौरवस्य विषयः, यत् नगरस्य युवकः एवम् अपारं उपलब्धिं प्राप्नोति। अपि तु एषा छत्तीसगढराज्याय अपि महत्तमा उपलब्धिः इव दृश्यते।
---------------
हिन्दुस्थान समाचार