Enter your Email Address to subscribe to our newsletters
प्रथम दिने मां शैलपुत्र्याः मंडपे उत्पन्नः श्रद्धालूनां सम्मर्दः, प्रातरारभ्य मंदिरे दर्शन पूजनं समारब्धम्
वाराणसी,22 सितम्बरमासः (हि.स.)।
उत्तरप्रदेशस्य धार्मिकनगरी काशी (वाराणसी) शारदीय नवरात्रे प्रथमदिनाद्ये सोमवासरे आदिशक्तेः भक्त्याय निमग्ना अस्ति। काशिपुराधिपत्यनगर्यां परम्परायाः अनुकूलं श्रद्धालवः अलईपुरे स्थिते आदिशक्तेः मां शैलपुत्री देव्या: मंडपे अर्धरात्रेः पश्चात् उपस्थिता जाताः। मातारानी दर्शनं पूजनं च कृत्वा जनाः हृष्टाः दृश्यन्ते। दरबारे जनाः रात्रे त्रिणि वादनेन पश्चात् दर्शनपूजनाय आगतानि। मन्दिरे परिसरे बैरिकेडिङ्गे स्तिते कतारे श्रद्धालवः मातरानी प्रति श्रद्धाभावं प्रदर्शयन्ति स्म। कतारबद्धाः श्रद्धालवः स्वकाले प्रतिक्षां कुर्वन्तः मातरानी गगनभेदी जयकारः उच्चारयन्ति। महिलाः दरबारे संततिवृद्धि, श्रीसमृद्धि, अखण्डसौभाग्यं च मातरानीं प्रार्थयन्ति। मन्दिरे आगत्य महिला श्रद्धालवः आसपासे मेलेवत् दृश्यं सृजितवन्तः। मन्दिरे समीपे पूजनसामग्री, नारिकेल, चुनरी, अड़हुल च अस्थायीनि विक्रयस्थानानि उपवस्थितानि, यत्र महिलाः पूजनसामग्री क्रेतुं समवर्तन्ते स्म।
गृहेषु वा देवी सर्वभूतेषु, ओम जयंती मङ्गला काली भद्रकाली कपालिनी इत्यादीनि उद्घोषाः शारदीय नवरात्रे प्रथमदिनं १० दिनपर्यन्तं आदि शक्तेः भक्ति-संकल्पेन (अभिजीत-मुहूर्ते) कलशस्थापनं जातम्। गृहेषु च देवीमन्दिरेषु च प्रातःकालात् दुर्गाचालीसा स्तुति, सप्तशती, चण्डी पाठ, आरती च मन्त्राः वातावरणे गुन्जन्ते। सूर्यस्य प्रथमकिरणेभ्यः लालिमायाम् देवीजयकारः, घण्टा-घडियालवाद्यं, चन्धन-धूप-अगरबत्ती, हवनेभ्यः निर्गच्छन्तः धूमः च सम्पूर्णं वातावरणं देवीमयं कुर्यात्।
नवरात्रे प्रथमदिनं दुर्गाकुण्डे भगवती कूष्माण्डा, महालक्ष्मीमन्दिरे लक्ष्मीकुण्डे लक्ष्मी तथा रामनगरस्थिते दुर्गामन्दिरे सहित सर्वे प्रमुखाः लघु च मन्दिरे दर्शनपूजनाय श्रद्धालवः आगतानि। जनाः दरबारे नारिकेलं, चुनरीं मां समर्प्य सुख-समृद्धेः कामना कुर्वन्ति स्म। शारदीय नवरात्रे प्रथमदिनं मां दुर्गायाः प्रथमस्वरूपेः शैलपुत्री दर्शनस्य विशेषः महत्वः।
पर्वतराजे हिमालये पुत्रीरूपे उत्पन्ना इत्यर्थे तस्याः नाम शैलपुत्री अभवत्। पर्वतराजः हिमालयः शक्ति-दृढता-आधारः स्थैर्यं च प्रतीकः। मां शैलपुत्रीं अखण्डसौभाग्यप्रतीक इति अपि मन्यन्ते। कथ्यते, मां दुर्गायाः देवासुरसंग्रामे प्रथमदिनं शैलपुत्रीरूपं धृत्वा असुरान् संहारितवती। भगवती वाहनं वृषभः, दक्षिणहस्ते त्रिशूलम्, वामहस्ते कमलम् सुशोभितम्। पूर्वजन्मनि सा प्रजापति दक्षस्य कन्या इव प्रकटिता। तदा नाम सती आसीत्। तस्याः विवाहः भगवान् शंकरेण जातः। एकवारं सा पिता: यज्ञे गतवती तत्र स्वपतिः भगवान् शंकरस्य अपमानं सहनं न शक्नोति। तत्रैव योगाग्नौ आत्मानं दग्धवती।
अन्यजन्मनि सा शैलराज हिमालयस्य पुत्री रूपे जन्म गृहीता, शैलपुत्री नामेन पूज्यं व वन्द्यं जातवती। अस्मिन जन्मनि सा महादेवस्य अर्धाङ्गिनी जातवती। आदि शक्तिः शैलपुत्री अनन्तशक्तीनां स्वामिनी। योगी तथा श्रेष्ठसाधकाः नवरात्रे प्रथमदिनं मां अस्य स्वरूपस्य उपासना कुर्वन्ति। अत्रैव तेषां योगसाधना आरभ्यते।
विशेषतया, शारदीयनवरात्रे एषा वार्षिकी न क्षयती। एषा नवरात्रि दशदिनपर्यन्ता अस्ति। एषु नवरात्रेषु चतुर्थी तिथिः द्विदिनं भूयात्। तयोः दिनयोः दुर्गाकुण्डे आदिशक्तेः मां कूष्माण्डा दर्शनं भविष्यति। ३० सितम्बरं अष्टमी, १ अक्टूबरं नवमी पूजनं च भविष्यति। ०२ अक्टूबरं (दशमी) विजयादशमी च मन्यते। २७ वर्षाणां पश्चात् एषा शारदीय नवरात्रि नवदिनाः न, किंतु दशदिनपर्यन्ता मां आराधना भविष्यति। पूर्वं १९९८ तमे वर्षे शारदीय नवरात्रं दशदिनपर्यन्तम् आसीत्।
---------------
हिन्दुस्थान समाचार